SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथासूत्रे त्वमकालएक जीविताद् व्यपरोष्यस्व-मा म्रियस्व । तत्-तस्माद् गच्छ खलु त्वं हे देवानुप्रिय । इदं शारदिकं 'एगंतमणावाए ' एकान्तेऽनापाते-एकान्ते= निर्जनस्थाने, अनापाते-आपातः-द्वीन्द्रियादिप्राणिनां संयोगस्तद्वर्जिते, अचित्ते= जीवरहिते, स्थण्डिले भूमौ ' परिहवेहि' परिष्ठापय, परिष्ठाप्यान्यत् प्रामुकमेषणीयं= द्वाचत्वारिंशदोषरहितं, शुद्धम्-अशनपानखाद्यस्वायम् पतिगृह्य आहारमाहारय।।म् ०२॥ मूलम्-तएणं से धम्मरुई अणगारे धम्मघोसेणं थेरेणं एवं वुत्ते समाणे धम्मघोसस्स थेरस्स अंतियाओ पडिनिक्खमइ, पडिनिक्खमित्ता सुभूमिभागाओ उज्जाणाओ अदूरसामंते थंडिल्लं मरजाओगे-(तं मा णं तुमं देवाणुप्पिया ! इमं सालइयं जाव आहारेहि माणं तुमं अकाले चेव जीवियाओ ववरोविजहि तं गच्छणं तुम देवाणुप्पिया ! इमं सालइयं एगंतमणावाए अच्चित्ते थंडिले पडिट्ठवेहि, परिडवित्ता अन्नं फासुयं एसणिज्ज असणं पाणं खाइमं साइमं पडिगाहेत्ता आहारं आहारेहि) इसलिये हे देवानुप्रिय ! तुम शारदिक कडवी तुंबडी के शाक किसी एकान्त स्थानमें कि जहां बीन्द्रियादि प्राणियोंको संचरण नहों-और जो अचित्त हो ऐसी भूमि पर परिष्ठापना कर आओ। और परिष्टापना करके फिर प्रामुक एषणीय ४ ४२ दोषों से रहित शुद्ध अशन, पान खाद्य स्वाध रूप दूसरे आहार को लेकर भोजन कर लो ॥ सू०२॥ (तं माण तुमं देवाणुप्पिया ! इमं सालइयं जाव आहारेहि माणं तुमं अकाले चेव जीवियाओ ववरोविज्ञहि तं गच्छणं तुमं देवाणुप्पिया ! इमं सालइयं एगं. नमणाचाए अचित्ते थंडिले पडिहवेहि, परिहवित्ता अन्नं फासुयं एसणिज्ज असणं पाणं खाइमं साइमं पडिगाहित्ता आहारं आहारेहि ) એથી હે દેવાનુપ્રિય! તમે આ શારદિક તુંબડીને શાકને ખાશો નહિ તેથી અકાળે તમારું મરણ પણ થશે નહિ. માટે હે દેવાનુપ્રિય ! તમે આ આ શારદિક કડવી તુંબડીના શાકની કેઈપણ એકાંત-નિર્જન સ્થાનમાં કે જ્યાં પ્રિન્દ્રિયાદિ પ્રાણીઓનું સંચરણ હેય નહિ અને જે અચિત્ત હોય એવી ભૂમિ ઉપર પરિઝાપના કરી આવે અને પરિઝાપના કર્યા બાદ પ્રાસુક એષણીય ૪૨ દેથી રહિત શુદ્ધ અશન, પાન, ખાદ્ય-વાઘ રૂપ બીજો આહાર લાવી તે 24NEAR अहण 3. ॥ सूत्र "२"॥ શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy