SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रे अभिभूया समाणा तओ सालइयाओ जाव नेहावगाढाओ एग बिंदुर्ण गहाय करयलसि आसाएइ । तित्तर्ग खारं कडुयं अखज्जं अभोज्ज विसभूयं जाणित्ता धम्मरुइं अणगारं एवं वयासी-जइणं तुमं देवाणुप्पिया! एवं सालइयं जाव नेहावगाढं आहारेसि तो णं तुमं अकाले चेव जीवियाओ ववरोविज्जसि, तं मा णं तुमं देवाणुप्पिया ! इमं सालइयं जाव आहारहि, मा णं तुमं अकाले चेव जीवियाओ ववरोविज्जेहि, तं गच्छ णं तुमं देवाणुप्पिया ! इमं सालइयं एगतमणावाए अञ्चित्ते थंडिले परिवेहि परिहवित्ता अन्नं फासुयं एसणिज्जं असणंपाणं खाइमं साइमं पडिगहित्ता आहारं आहारेहि ॥ सू० २ ॥ टीका-'तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये धर्मघोषा नाम स्थविरा यावत्-बहुपरिवाराः-बहुसाधुपरिवारेण सहिता यत्रैव चम्पा नाम नगरी, यौव सुभूमिभागमुद्यान नौवोपागच्छन्ति, अत्र 'धर्मघोषा' इति बहुवचनमादरार्थ प्रयुक्तम् , उपागत्य यथा प्रतिरूपं यावत्-अवग्रहमवगृह्य संयमेन तेणं कालेणं तेणं समएणं इत्यादि ॥ टीकार्थ-( तेणं कालेणं तेण समएणं) उस काल और उस समय में (धम्मघोसा नाम थेरा जाव बहुपरिवारा जेणेव चंपा नाम नयरी जेणेव सुभूमिभागे उज्जाणे तेणेव उवागच्छइ, उवागाच्छित्ता अहापडिरूवं जाव विहरति-परिसा निग्गया, धम्मो कहिओ परिसा पडिगया-तएणं तेसिं धम्मघोसाणं थेराणं अंतेवाप्ती धम्मरुई नाम अणगारे ओराले ( ते णं कालेणं तेणं समएणं ) इत्यादि । टी -( तेणं कालेणं तेणं समएणं) त ने अनेते समय (धम्मघोसा नाम थेरा जाव बहुपरिवारा जेणेव चंपा नाम नयरी जेणेब मभूमिभागे उज्जाणे तेणेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं जाव विहरंति परिसा निग्गया, धम्मो करिओ, परिसापडिगया, तएणं तेसि धम्मघोसाणं थेराणं श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy