SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १६ धर्मरुच्यनगारबरितवर्णनम् संप्रेक्षते = विचारयति, संप्रेक्ष्य तत् शारदिकं यावद् तिक्कालावुकं गोपयति=कचित् समाच्छाद्य धरति अन्यत् शारदिकं मधुराला बुकमुपस्करोति = रन्धयति शैशवारादिभिः संस्करोति । तेषां ब्राह्मणानां यावत् सुखासनवरगतानां निजनिजासनेसुखोपविष्टानां तद् विपुलमशनं पानं खाद्यं स्वाद्यं परिवेषयति तेषां भोजनावसरे भोजनपात्रे ददातीत्यर्थः । ततः खलु ते ब्रह्माणाः 'जिमियत्तत्तरगया' जिमित १४१ उसके स्थानपर (अन्नं सालइयं महुरालाउयं जाव नेहावगाढं उवक्खडेत्तए) दूसरी शारदिक मधुर तुंबड़ी का शाक हींग, जीरे और मैंथी का वघार लगाकर घृत में तैरता हुआ बनाएँ ( एवं संपेहेर, संपेहित्ता तं सालइ य जाब गोपेइ अन्नं सालइयं महुरालाउयं उवक्खडेह तेसिं महणाणं व्हायाणं जाव सुहासनवरगयाणं तं विपुलं असणं ४ परिवे सेइ ) ऐसा उसने विचार किया- विचार करके उस शारदिक कडबी तुंबडी के बहुत संभार एवं घृत युक्त शाक एकान्त में छुपाकर रख दिया और दूसरी शारदिक मधुर तुंबडी का शाक हींग जीरे और मैथी का बघार लगाकर घृत में तैरता हुआ बना लिया। इतने मेंवे तीनों ब्राह्मण स्नान आदि से निबट कर भोजन शाला में आकर अपने २ आसन पर शांति के साथ बैठ गये । उनके बैठते ही उसने उन्हें अशन आदिरूप चारों प्रकार का आहार थालों में परोसा (तएणं माहणा जिमिय भुतत्तरागया समाणा आयंता चोक्खा परम सुह महरालाउयं जाव नेहावगाढं उवक्खडेत्तए) जील शारहिक भीडी तूजडीनु દ્વી ઉપર તરી રહ્યું છે એવું શાક હીંગ, જીરૂં અને મેથીમાં વધારીને બનાઉં, ( एवं संपेहेर, संपेदित्ता तं सालाइ य जात्र गोवेइ, अन्नं सालइयं महुरालाउयं उवक्खडे, तेसिं माहणाणं व्हायाणं जाव सुहासनवरगयाणं तं विपुलं असणं ४ परिवेसेइ ) આ જાતના તેણે વિચાર કર્યો, વિચાર કરીને તેં શાશ્વિક કડવી તુમ ડીના સરસ ઘીમાં વઘારેલા શાકને એક તરફ્ છૂપાવીને મૂકી દીધું અને ખીજી શાર્દિક મીઠી તુંબડી– ્ષીનું હીંગ, જીરૂં અને મેથીનેા વઘાર કરીને ઉપર ઘી તરતું શાક બનાવ્યું. એટલામાં તે તે ત્રણે બ્રહ્મા સ્નાન વગેરેથી પરવારીને લેાજનશાળામાં આવીને પોતપાતાના આસન ઉપર શાંતિથી બેસી ગયા. તેમને બેસતાં જ તેણે તેને અશન વગેરે રૂપ ચારે જાતના આહાર થાળીમાં પીરન્ચે. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy