SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ॥ अथ षोडशाध्ययनं प्रारभ्यते ॥ उक्त पश्चदशाध्ययनम् , तत्र विषयसङ्गोऽनर्थस्य कारणमित्युपदिष्टम् इह षोडशाध्ययने तु तद्विषयनिदानमनर्थस्य मूलं भवतीत्युच्यते, इत्येवं सम्बन्धेन प्रसङ्गतः प्राप्तस्यास्याध्ययनस्य प्रथमं सूत्रमाह-'जहणं भंते !' इत्यादि । मूलम्-जइ णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं पन्नरसमस नायज्झयणस्स अयम? पण्णत्ते सोलसमस्स णं भंते णायज्झयणस्स णं समजेणं भगवया महावीरेणं जाव संपत्तेणं के अटे पण्णत्ते ?, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था, तीसेणं चंपाए नयरीए बहिया उत्तरपुरस्थिमे दिसिभाए सुभूमिभागे उजाणे होत्था, तत्थ णं चंपा नयरीए तओ माहणा भायरो परिवसंति, तं जहा-सोमे सोमदत्ते सोमभूई, अड्डा जाव अपरिभूया रिउठवेय जाव सुपरिनिहिया, तेसि णं माहणाणं तओभारियाओहोत्था, तं जहा-नागसिरी भूयसिरोजक्खसिरी सोलहवां अध्यन प्रारंभ पन्द्रहवां अध्यन समाप्त हो चुका-अब सोलहवां अध्यन प्रारंभ होता है। पंद्रहवें अध्यन में विषयसंघ अनर्थ का कारण कहा गया है-अब सोलहवें अध्यन में विषय निदान अनर्थ का कारण होता है यह स्पष्ट किया जायगा । इस संबन्ध से आया हुआ इस अध्ययन का यह प्रथम सूत्र है 'जइणं भंते । ' इत्यादि । સોળમું અધ્યયન પ્રારંભ પંદરમું અધ્યયન પુરું થાય છે. હવે સેળયું અધ્યયન પ્રારંભ થાય છે. પંદરમા અધ્યયનમાં વિષયસંગને અનર્થનું કારણ બતાવવામાં આવ્યું છે. હવે સાળમા અધ્યયનમાં વિષય-નિદાન અનર્થનું કારણ હોય છે, આ વાત સ્પષ્ટ કરવામાં આવશે. આ વિષયને લગતું આ અધ્યયનનું પહેલું સૂત્ર આ છે – जइणं भंते इत्यादि શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy