SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ - - - अनगारधर्मामृतवर्षिणी टीका अ० १५ नन्दिफलस्वरूपनिरूपणम् ११३ निग्गंथी वा जाव पव्वइए पंचसु कामगुणेसु सज्जेइ सज्जित्ता जाव अणुपरियटिस्सइ जहा बा ते पुरिसा ॥ सू० ३ ॥ ___टीका-'तएणं तेसिं' इत्यादि । ततः खलु तेषां कौटुम्बिकपुरषाणामन्तिके एतमर्थ पूर्वोक्तमहिच्छत्रानगरीगमनार्थघोषणारूपं भावं श्रुत्वा कर्ण विषयोकृत्य, निशम्य-हृयवधार्य चम्पानगरी वास्तव्या अहिच्छत्रानगरीगन्तुकामा बहवश्वरकाश्च यावद् गृहस्थाश्च यत्रैव धन्यः सार्थवाह-स्तत्रैवोपागच्छन्ति । ततः खलु स धन्यः सार्थवाहस्तेषां चरकाणां च यावद् गृहस्थानां च मध्ये अच्छत्रकायछत्रं ददाति यावत् पथ्यदनं-शम्बलं ददाति, एवमवादीत-कथयति गच्छत खल सूयं हे देवानुप्रियाः ! चम्पाया नगर्या बहिः ' अगुज्जाणंसि' अग्योद्यामे मां 'पडियालेमाणा' प्रतिपालयन्तः प्रतीक्षमाणास्तिष्ठत । ततः खलु ते चरकाच -तएणं तेसि इत्यादिःटीकार्थ-(तएण) इसके बाद (तेसि कोडुबियपुरिसाणं अंतिए एयमढे सोच्चा णिसम्म चंपानगरी वत्थव्वा वहवे चरगाय जाव गिहस्थाय जेणेब धण्णे सत्यवाहे तेणेव उवागच्छंति) उन कौटुम्बिक पुरुषों के मुख से इस घोषणारूप अर्थ को सुनकर और उसे हृदय में धारणकर चंपा नगरी निवासी अनेक चरक से लेकर गृहस्थ पर्यंत मनुष्य जहां धन्य सार्थवाहक था वहां आये (तएणं से धपणे सत्यवाहे तेसिं चरगाण य जाव गिहत्थाण अच्छत्सगस्स छत्तं दलइ जाव पत्थयणं दलाइ दलइत्ता एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया । चंपाए नयरीए बाहिया अ. ग्गुज्जाणंसि ममं पडिवाले माणा चिट्टेह ) इसके बाद धम्य सार्थवाह 'तएणं तेसिं ' इत्यादि । ___ -( तएणं ) त्यार पछी ( तेसि कोथुविय पुरिसाणं अंतिए एयमढे सोच्चा णिसम्म चंपानगरी वत्थव्या वहवे चरगाय नाव गिहत्था य जेणेव धण्णे सत्थवाहे तेणेव उवागच्छति ) તે કૌટુંબિક પુરુષના મુખથી આ ઘોષણા રૂપ અર્થને સાંભળીને અને તેને હદયમાં ધારણ કરીને ચંપા નગરીને ઘણુ ચરકથી માંડીને ગૃહસ્થ સુધીના બધા માણસો જ્યાં ધન્ય સાર્થવાહ હતા ત્યાં આવ્યા. ( तएणं से धण्णे सत्यवाहे तेसिं चरगाण य जाव गिहत्थाण अच्छत्तगस्स छत्त दलयइ, जाव पत्थयणं दलाइ, दलइत्ता एवं वयासी-गच्छह णं तुम्भे देवाशुप्पिया! चंपाए नयरीए वाहिया अगुजाणंसिं मम पडिवालेमाणा चिढेह ) श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy