SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका. सू ४ अभयकुमारचरित निरूपणम् ७३ ततश्च तो मनुष्यभवे तपः संयममाराध्य मोक्षसुखमप्राप्त । तस्यात्मपरिणाम जन्या पारिणामिकी बुद्धिः । अत्राप्यनेकानि सन्त्युदाहरणानि । एतया पूर्वोत्त्या चतुर्विधया बुद्दया उपपेतः सोऽभयकुमारः श्रेणिकस्य राज्ञो बहुषु=प्रचुरेषु 'कज्जेसु य' कार्येषु = च सैन्यकोषकोष्ठागारादि सम्बन्धिनानाविधकर्त्तव्येषु तथा 'कुटुंबेसुं' = कुटुम्बेषु = स्वपरपरिवारेषु । ' मंतेसु य' मन्त्रेषु च = कर्तव्यनिश्चयार्थ गुप्तविचारेषु । ' गुज्झेसु य' गुह्येषु च= लज्जया गोपनीयव्यवहारेषु, 'रहस्य' रहस्येषु च = रहसि भवा रहस्यास्तेषु = प्रच्छन्नव्यवहारेषु। 'निच्छएसु य' निश्चयेषु च= पूर्णनिश्वयेषु । विषयसप्तम्या 'एतेषु विषये' इत्यर्थः । चकाराः वहां की स्थिति समाप्त कर जब वहां से चचकर मनुष्यभव प्राप्त कर तप एवं संयम की आराधना करके उसने मोक्ष सुख को भी प्राप्त कर लिया। इस बुद्धि के ऊपर अनेक दृष्टान्त और भी प्रसिद्ध हैं । इन चार प्रकार की बुद्धियों से युक्त हुआ अभयकुमार - ( सेणियस रण्णो बहुसु कज्जेसु य कुटुंबेस्सु य मंतेसु य गुज्झेसु य रहस्सेसु य निच्छएस य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढीप्रमाणं- आहारे आलं बणं चक्खू मेढीभूए पमाणभूए आहारभूए आलंबणभूए चक्खूभूए सव्वक सव्वभूमियासु लद्धपच्चए विष्णविआरे रज्जधुराचिंतए या होत्था) श्रेणिक राजा को प्रचुरकार्यों में सैन्य कोश कोष्टागार आदि संबंधि नानाविध कर्तव्यों में कुटुम्बों में-स्व एवं परपरिवारों के विषय में मंत्रो में कर्तव्य को निश्चय करने के लिये किये गये गुप्त विचारों के विषय में - गुह्यों में लज्जाद्वारा गोपनीय व्यवहारों में, रहस्यों में प्रच्छन्न व्यवहारों में निश्चय में उन कर्तव्यों में कि जो करने के लिये पूर्णरूप से મનુષ્યજન્મ પામ્યા. આ જન્મમાં તેણે તપ-સંયમને આરાધીને અંતે મેક્ષ સુખ મેળવ્યુ’. આ બુદ્ધિને લગતાં અનેક ખીજાં દૃષ્ટાંતો પણ પ્રસિદ્ધ છે. मा प्रहारनी युद्धियोथी संपन्न थयेस ते अभयकुमार (सेणियस्स रण्णो बहु कज्जे कुटुंबे य मंतेसु य गुज्झेसुय रहस्सेस्सु य निच्छएस य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढीपमाणं आहारे आलंबणं चक्खू मेढीभूए पमाणभूए आहारभूए आलवणनए चक्खूभूए सव्वकज्जेसु सव्वभूमियासु लद्धपच्चए विष्णवियारे रज्जधुराचितए यावि होत्या) शिल अथुर (युण्डज) अर्थभां, सेना, अष, श्रेष्ठागार वगेरे संबंधी भने अझरना उत - व्योमा, मुटुभ्भां स्व (पोताना) भने पर (चारअना ) ना परिवारोनी मामतमां મંત્રામાં કબ્યના નિશ્ચય માટે કરેલ ગુપ્તમંત્રણ ના વિષયમાં, ગુહ્યોમાં, લજ્જાવડે છુપાવવા ચગ્ય વ્યવહારોમાં રહસ્યમાં પ્રચ્છન્ન વહેવારોમાં, નિશ્ચયામાં, જે કરવા શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy