SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ ४ गुप्ते द्रियत्वे कच्छपशृगालद्रष्टान्तः ७३९ विहाडेति' विघटयतः सिग्यादि विहाडे ति पर्यन्तपदसमुदायस्यायं भावार्थः तो शृगालौ शीघ्रगत्या कच्छपसमीपमागत्य बहिष्कृतां ग्रीवां नखैराच्छिद्य दन्तैश्च खण्डशः कृत्वा कच्छपस्य पृष्ठभागं मस्तकंच विघटयतः पृथकू पृथक कुरुतः। 'विहाडित्ता' विघटय्य कूर्मवस्य पृष्ठभागं मस्तकं च पृथक पृथक २ कृत्वेत्यर्थः तं कूर्मकं जीविताद् माणेभ्यः 'ववरोवेंति' व्यपरोपयतः वियो. जयतः, 'ववरोवित्ता' 'व्यपरोप्य-प्राणेभ्यो वियोज्य मांसं च शोणितं च आहारयतः भक्षयतः ॥ सू. १० ॥ ___दृष्टान्तप्रदर्शनार्थमगुप्ताङ्गस्य कूर्मकस्य कथामुपवर्ण्य भगवान् सदृष्टान्तं धर्मोपदेशं कुर्वनाह-एवामेव समणाउसो !' इत्यादि। __ मूलम्-एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथीवा आयरियउवज्झायाणं अंतिए पव्वइए समाणे विहरइ, पंच य से इंदिया अगुत्ता भवंति, से णं इह भवे चेव बहूणं समणाणं ४ हिलणिजे ५ परलोगे वि य णं आगच्छइ, बहूणि दंडणाणि जाव अणुपरियट्टइ जहा से कुम्मए अगुत्तिदिए ॥ सू. ११ ॥ और खंड २ कर उसके पृष्टभाग को--विघटित कर दिया। "सिग्धादि विहाडे ति" पर्यतपद समुदाय का यह भावार्थ है-उन दोनों श्रृगालोंने शीघ्रगति से कच्छप के पास आकर के बाहर निकली हुई उसकी ग्रीवा को नख और दांतो से काटकर तथा खण्ड २ कर उसके पृष्ठ भागको मस्तक को अलग २ कर दिया (विहाडित्ता तं कुम्मगं जीवियाओ ववरोति ववरोवित्ता मंसं च सोणियं च आहारैति) अलग अलग उस कच्छपको उन्होंने प्राण रहित कर दिया-- माण रहित करके उसका मांस और शोणित खूब मनमाना खाया ॥ सू .१० ॥ तेना ४ागने मेरी नायु. “सिग्धादि विहाडे ति" 20 ५५ सभहानी मथ આ પ્રમાણે છે–બંને શ્રગાલાએ સત્વરે કાચબાની પાસે આવીને તેઓએ નખો અને દાંતથી કાપીને તેમજ કકડે કકડા કરીને તેની ડેકના પૃષ્ટ ભાગને અને માથાને हा हा रीनाच्या. (विहाडित्ता तं कुम्मग जीवियाओ ववरोति, ववरोवित्ता मंसं च सोणिय च आहारेति) माम Tel Tu ४४31 ४शने ते आयબાને પાપી મૃગાલેએ નિખાણ બનાવી દીધું અને તેના માંસ અને લેહીને ખૂબ ધરાઈ ધરાઈને ખાધું. સૂ, ૧૦ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy