SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ DEE ७०८ ज्ञाताधर्मकथाङ्गसूत्रे उक्त दृष्टान्तं दान्तिके योजयति-- 'एवामेव' एवमेव सागरदत्तपुत्रवदेव 'समणाउसो' श्रमणायुष्मन्तः= अहो आयुष्मन्तः श्रमणाः ! 'जो अम्हं' य अस्माकं निर्ग्रन्थो वा निग्रन्थोवा आचार्योपाध्यायानां चान्तिके प्रत्रजितः सन्-गृहीतदीक्षः सन् पश्चमहाव्रतेषु प्राणातिपातविरमणादिषु पञ्चसु महाव्रतेषु यावत् षड्जीवनिकायेषु पृथिवी कायादिषु षड्जोवनिकायेषु नैग्रन्थे प्रवचने-साधुमार्गे वा, 'संकिए' शङ्कितो मवति, एषु महाव्रतादिषु शङ्कावान् एतद् महाव्रतादिकं सत्यं न वा इति, 'जाव कलुससमावन्ने' यावत् अत्र यावच्छब्देन-'खिए, वितिगिच्छासमावन्ने' भेयसमावन्ने' इति वाच्यम् । तत्र 'कंखिए' काङ्गतः अस्य तपः संयमारा. धनस्य फलं कदा भविष्यतीत्येवं काायुक्तः, विचिकित्सासमापन्नः-अस्य हुआ है । इस प्रकार विचार कर वह निराश चित्त बन गया-यावत् आतध्यान में पड गया। इस दृष्टान्त को मूत्रकार अब दार्शन्तिक के साथ योजित करते हुए कहते हैं--एवामेव समणाउसो जो अम्हं निग्गंयो वा निग्गंथी वा आयरियं उवज्झयाणं अंतिए पन्चइए समाणे पंचमहव्व एमु छज्जीव निकाएमु निग्गंथे पावयणे संकिते जाव कलुससमावन्ने) इसी तरह सागरदत्त पुत्र की तरह-हे आयुष्मन्त श्रमणों ! जो हमारे निग्रंथ व निर्ग्रन्थी-- साध्वी-जन हैं वे आचार्य उपाध्याय के पास प्रवजित होते हुए पंच महाव्रतों में छह जीवनिकायोंमें एवं निर्ग्रन्थ प्रवचन में अथवा साधु मार्ग में शंकित होते हैं ये प्राणातिपात विरमणरूप पांच महावत सत्य हैं कि नहि हैं इस प्रकारकी जो शका करते हैं यावत शब्द से कांक्षित होते हैं-इस तप संयम आराधन का फल कब होगा इस प्रकार की कांक्षा से युक्त होते हैं, विचिकित्सा समापन्न होते हैंકરીને તે હતાશ થઈ ગયે. અને આધ્યાન કરવા લાગે. આ દૃષ્ટાન્તને સૂત્રકાર डवे शान्ति ३५मां 3 छे--(एवामेव समणाउसो! जो अम्ह निग्गंथोवा निग्गंथी वा आयरिय उवज्झायाण अंतिए पव्वइए समाणे पंचमहव्वएम छज्जीवनिकाएमु निग्गथे पावयणे संकिते जाव कलुससमावन्ने) 24प्रमाणे છે આયુશ્મન્ત શ્રમણ ! સાર્થવાહ સાગરદત્તના પુત્રની જેમ જે અમારા નિગ્રંથ કે નિગ્રંથી જન છે તેઓ આચાર્ય કે ઉપાધ્યાયની પાસે પ્રવ્રજિત થતા પંચમહાવ્રતમાં, છ જવનિકામાં અને નિગ્રંથ પ્રવચનમાં અથવા તે સાધુ માર્ગમાં શંકા કરે છે, કે આ પ્રાણાતિપાત વિરમણ રૂપ પાંચ મહાવતે સત્ય છે કે નહીં? આ રીતે જેઓ શંકા કરે છે, કાંક્ષિત હોય છે– આ તપ અને આરાધનાનું ફળ અમને ક્યારે મળશે. એવી આકાંક્ષા (ઈચ્છા) થી યુક્ત હોય છે, વિચિકિત્સા સમાપન્ન હોય છે – આ તપ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy