SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथासूत्रे समखुर मवादिष्टाम् . आज्ञापयतः 'खियामेव' क्षिप्रमेव 'लहुकरणजुत्ते जोइयं' लघुकरणयुक्त योजितम् तत्र - लघुकरणेन-गमनादिक्रियादक्षत्वेन युक्ताः ये पुरुषास्तैः, योजितं यन्त्रयूपादिभिः सम्बन्धितम् अस्य प्रवहणमित्यनेन सम्बन्धः 'समखुवा लिहाणसमलिहि यतिक्खम्गसिंगए हि' बालधान समलिखित तीक्ष्णाग्रभृङ्ग काभ्याम् तत्र सम= समौ - समानौ खुरौ, बालधानौ = पुच्छौ, समखुरबालधानों तथा सम= समे-तुल्ये, लिखिते= शस्त्रापसारितबाह्यत्वचे, तीक्ष्णाग्रङ्गे ययोः तौ तथा समखुरबालधानौ च समलिखित तीक्ष्णाग्रशृङ्गौ चेति कर्मधारयः ताभ्याम् ' रययमयघंटसुत्तरज्जु पवरकंचणखचियणत्थपग्ग हो वग्गहिएहिं' रजतमयघण्टामूत्ररज्जुप्रवरकाञ्चनखचितनस्त प्रग्रहोपगृहीताभ्याम् तत्र - रजतमये रूप्यनिर्मिते घण्टे क्षुद्रघण्टिके गलप्रदेशे बद्धे ययोस्तौ तथा सूत्ररज्जू = कार्पासिक-तन्तु निर्मिते रज्जुमये प्रवरकाञ्चनखचिते ये 'नत्थे ।' नस्ते - तयोः प्रग्रहौ = रश्मीनस्त(विप्पामेव लहुकरण जुत्त जोइयं पवहणं उबणेह) तुमलोग शीघ्र ही लघुकरण युक्त पुरुषों द्वारा यंत्रयूपादि से संबंधित किये हुए एक पवहण - शकटको ले आओ भाषा में इसे सेज-गाडी कहते हैं । जो (पवरगोण जुवाणएहि जुत्त मेव) तरुण एवं उत्तम बैलों से सर्वथा युक्त हो ( समखुर बालिहाण समलिहियतिक्वग्गसिंग एहिं ) ये बैल भी समान खुरों वाले हो एक सी पूछों वाले हों तथा शस्त्र से ऊपर की खाल छिल जाने से जिनके अग्रभाग नुकीले बने रहे हैं ऐसे एक से सींगों वाले हों (रययमय घंट, सुत्तरज्जुपव (कंचणस्वचिणस्थ पग होकर गहिएहिं चाँदी के घंटिकाएँ जिनके गले में बंधी हुई (सदावित्ता) गोसावीने तेभने ( एवं वयासी) या प्रमाणे उछु (खिप्पामेवं लहुकरण जुतजोइय पवहण उवणेह) तमे सत्वरे सघुरण युक्त पुरुषो वडेयंत्र यूथ वगेरेथी संपन्न मे अवडणु-गाडाने सावे. भाषाभां अवडा-शटने 'सेन्गाडी' अडे छे. (ઘેાડાગાડીની જેમ આવી ‘સેજગાડી પણ ચોમેર અને ઉપર એમ સરસ આવરણથી આચ્છાદિત રહે છે. માણુસ આરામથી આમાં અવરજવર કરી શકે છે એટલા માટે मेने 'सेन्गाडी' उहे छे.) ते से गाडी (पवरगोणजुत्राणए हिं जुत्तमेव) नुवान भने उत्तम भणहोवाणी होवी होवी लेये. (समखुरबालिहाण समलिहियतिक्खग्गसिंग एर्हि) जजहो सरणी पूछडी वाजा तेमन गोलर વડે. ઉપર ઉપરથી જેમનુ ચામડુ છેલી નંખાયું છે અને તેથી જેમનાં શિંગડાંનાં આગળના ભાગ અણીદાર થઇ ગયા ગયા છે તેવા સરખા શિંગડાંવાળા હાવા જોઇએ. ચાંદીની (रययमयघटसुत्तरज्जुपवरक' चणखचियणत्थपग्गहोवग्गहिए हिं) ६८६ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy