SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ ६८४ ज्ञाताधर्मकथाङ्गसूत्रे पानखाद्यस्वाधं 'उबक्खडेह' उपस्कारयत उपस्कार्य तं विपुलमशनपानखाद्य स्वाद्यं धूपपुष्पगन्धवस्त्रं गृहीत्वा यत्रैब सुभूमिमागमुद्यानं यत्रैव नन्दा पुष्करिणी तत्रैवोपागच्छत उपागत्य नन्दायाः पुष्करिण्या अदूरसामन्ते 'थूणामंडवं स्थूणामंडपं छादनादि स्तम्भनार्थ बल्ली का ष्ठं थूणास्थूणा, तत्प्रधानो वस्त्राच्छादितमण्डपः स्थूणा मण्डपस्तम् आहणह' आहत-निवेशयत कुरुतेत्यर्थः 'आसित्तसम्मज्जियोवलितं' आसिक्त संमार्जितोपलिप्त, तत्र-'आसिक्त' आसिक्तं-जलेन सिक्तं 'सम्मज्जिय' संमार्जितं कचरापनयनेन प्रमार्जितं "उवलित्तं' उपलिप्त-गोमयादिना संलि. सम् सुगन्ध यावत् कलितम्--अगरवर्ति कालागुरुप्रभृतिसुगन्धिद्रव्यैः, कलितं-युक्तम् 'करेह' कुरुत 'अम्हे पडिवालेमाणा' आवां प्रतिपालयमाना वयासी) बुलाकर इस प्रकार कहा-(गच्छह ण देवाणुप्पिया)हे देवानुपियों ! तुम जाओ और (विउलं असणं ४ उववरखडेह) विपुल मात्रा में अशन, पान, खाद्य, और स्वाध आहार निष्पन्न करो (तं विउलं असण४ धृव पुप्फवत्थं गहाय जेणेव सुभूमिभागे उज्जाणे जेणेव गंदा पुक्खरिणी तेणामेव उवागच्छह) निष्पन्न होने के बाद विपुल अशनादिरूप चुतुर्विध आहार को धूप, पुष्प, वस्त्र को लेकर जहां सुभूमि भाग नामका उद्यान है और जहाँ नंदा नामकी पुष्करणी है, वहां जाओ-(नंदापुक्खरिणी अदूरसामंते थूणामंडवं आहण ह) वहां जाकर तुम नंदापुष्करिणी से न बिलकुल पास और न बहुत दूर किन्तु उचित प्रदेश में एक स्थूणामंडप को रचो-बनाओ-तैयार करो। (आसिनसम्मजियोवलितं सुगध जाव कलियं करेह, अम्हे पांडवालेमाणा २ चिट्ठह जाव चिट्ठति) जब वह तैयार हो जावे तब उसे जल से सिञ्चित करो, कचरा वगैरह णुप्पिया) हेपानुप्रिया ! तभे या (विउलं असणं ४ उवक्खडेह) भने ४०४० प्रभाभा अशन, पान, माघ २मने स्वाध माडा तया२ ४२१. (तं विउल असण ४ धूवपुप्फवत्थं गहाय जेणेव सुभूमिमागे उजाणे जेणेव गंदा पुक्रवरिणी तेणामेव उवागच्छह) मने न्यारे मशन, पान माधवने या२ तने सार तैयार થઈ જાય ત્યારે ચતુર્વિધ આહાર તેમજ ધૂપ, પુષ્પ અને વસ્ત્રોને લઈને જ્યાં સુભૂમિભાગ નામે ઉદ્યાન છે અને જ્યાં નંદા નામની પુષ્કરિણી (વાવ) છે ત્યાં જાઓ. (नंदा पुक्खरिणीतो अदरसामंते थणामंडव आहणह) त्यां ने नही પુષ્કરિણીથી વધારે દૂર પણ નહિં તેમજ તેનાથી વધારે નજીક પણ નહિ એવા યોગ્ય स्थाने तभै स्थू। मंडप त्या२ शे. (असित्त सम्मजियोवलित्त सुगंध जाव कलियं करेह अम्हे पडिवाले माणा २ चिट्टह जाव चिति) स्थू। भ७५ જ્યારે તૈયાર થઈ જાય ત્યારે તમે પાણી છાંટીને તે જગ્યાને સિંચિત કરે, કચરો શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy