SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ. ३ जिनदत्त सागरदत्तचरित्रम् ६८१ यस्याः सा तथा चाप्यभवत् गणिकासहस्रस्याधिपत्यं कुर्वती यावद्विहरति.।। मू. ५ ॥ मूलम्--तएणं तेसिं सत्थवाहदारगाणं अन्नया कयाइ पुवावरहकालसमयंसि जिमियभुत्तुत्तरागयाणं समाणाणं आयन्ताणं चोक्खाणं परमसुइभयाणं सुहासणवरगयाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पजित्था, तं सेयं खलु अम्हं देवाणुप्पिया ! कल्लं जाव जलंते विउलं असणं ४ उवक्खडावेत्ता तं विउलं असणं ४ धूव पुष्फगंधवत्थं गहाय देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उजाणस्स उजाणसिरिं पञ्चणुभवमाणाणं विहरित्तए तिकट्ठ अन्नमन्नस्स एयमढे पडिसुणेति पडिसुणित्ता कलं पाउप्पभायाए रयणीए कोडुबिय पुरिसे सदावेति सदावित्ता एवं वयासी-गच्छह णं देवाणुप्पिया ! विउलं असणं ४ उवक्खडेह तं विउलं असणं ४ धूवपुप्फवत्थं गहाय जेणेव सुभमिभागे उज्जाणे जेणेव गंदापुक्खरिणी तेणामेव उवागच्छह, गंदा पुक्खरिणीतो अदूरसामंते थूणा मंडवं आहणह. ।आसित्त सम्मजियोवलित सुगंध जाव कलियं करेह, अम्हें पडिवालेमाणा २ चिट्ठह जाव चिटुंति. ॥सू. ६ ॥ पालकी-तामजाम-पर बैठ कर यह चलती थी। (नरवाह्ययान विशेष का नाम कर्णीरथ है) ऐसी यह गणिका (बहूणं गणियासहस्साणं आहेबच्चं जाव विहरइ) और हजार गणिका जनों का आधिपत्य करती हुई अपने समय को आनन्द के साथ व्यतीत करती थी। । सूत्र ४॥ __ 'तएणं तेसिं सत्यवाहदारगाणं' इत्यादि । - - - તામજામ–ઉપર સવાર થઈને તે અવરજવર કરતી, નરવાહ્યયાન વિશેષનું નામ કણીરથ छ. मेवी ते ग (बहूणं गणियासहस्साण आहेवच्च जाय विहरइ) १२ ગણિકાઓનું આધિપત્ય કરતી પિતાના વખતને તે સુખેથી પસાર કરતી હતી. સૂત્ર પા શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy