SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणोटीका अ. २. श्रमणान् प्रतिभगवटुपदेशः ____६६७ णिज्जे' अर्चनीयः माननीयोऽभ्युत्थनादिना, वंदणिज्जे' वन्दनीयः स्तुतियोग्यो गुणोत्कीर्तनादिना, 'पूणिज्जे' पूजनीय आदरणीयश्चरणस्पर्शादिना 'पज्जु. वासणिज्जे' पयुपासनीयः सेवनीय आहार वस्त्रपात्रादिभिर्भवति । परताक ऽपि च खलु= नबान्तरेऽपि 'बहूणि' बहूनि-बहुविधानि 'हत्थच्छे यणाणि य' हस्तच्छेदनानिकरकृन्तनानि, 'कण्णच्छेयणाणि य' कर्णच्छेदनानि च 'नासा छेयणाणि य' नासाछेदणाणि च, एवं 'हिययउप्पाडणाणि य' हृदयोत्पाटनानि च हृदयविदारणानि 'वसणुप्पाडणाणि य' वृषणोत्पाटनानिच अण्डकोषविदारणानि 'उलंबणाणि य' उल्लम्बनानि च उत्-ऊर्ध्वप्रदेशे वृक्षशाखादौ लम्बनानिबन्धनानि उद्धन्वनानीत्यर्थः 'नो' न 'पाविहिइ' प्राप्स्यति पूर्वोक्त दुःखानि न लप्स्यतइति भावः। 'अणाइयं' अनादिकम् आदिरहितं च खलु 'अगवदग्गं' अनवदनम् अनन्तम्, दीहमद्धं' दीर्धाधवानं-चतुर्गतिलक्षणं दीर्धमार्गम्, गाण य साविगाण य अचणिज्जे वंदणिज्जे; पूयणिज्जे, पज्जुवासणिज्जे भवइ, परलोए वि य णं नो बहूणि हत्थच्छेयणाणि य कण्णच्छेयणाणि य ना. साच्छेयणाणि य एवं हिययउप्पाडणाणिय वसण्णुप्पाडणाणि य उल्लं वणाणि य पाविहिइ ) वे निर्ग्रन्थ साधु और निर्ग्रन्थ साध्वि या महाराज इस लोकमे अनेक श्रमण और श्रमणीयों के श्रावक और श्राविकाओं के माननीय होते हैं, वंदनीय होते हैं, पूजनीय होते हैं पर्युपासनाय होते है तथा परलोकमे वे हस्तच्छेदसे कणच्छेदसे, नासिकाच्छेदसे बचते हैं । उनके हृदय नहीं विदारें जाते हैं, अंडकोष उनके नहीं विदारे जाते हैं न वे उर्ध्व प्रदेशरूप वृक्षादिकों की शाखा पर ही लटकाये जाते हैं। इस पूर्वोक्त समस्त दुःखोंसे वे परे रहते हैं। (अणाइयं च णं अणवदग्गं दी वंदणिज्जे, पूयणिज्जे, पज्जुवासणिज्जे भवइ, परलोए वि यणं नो बहूणि हत्थच्छेयणाणि य कण्णच्छेयणाणि य भासच्छेयणाणि य एवं हिययउप्पाडणाणिय वसणुप्पाडणाणि य उल्लंबणाणि य पाविहिइ) ते नि साधु भने નિગ્રંથ સાધ્વીઓ (મહારાજ) આ જગતમાં શ્રમણ અને શ્રેણીઓના તેમજ શ્રાવક અને શ્રાવિકાઓની વચ્ચે સન્માન યુકત પદ મેળવે છે અને તેઓ વંદનીય, પૂજનીય અને પર્યું પાસનીય હોય છે. તથા પરલેકમાં તેવા સાધુ-સાધ્વીઓ હસ્તચ્છેદથી બચી જાય છે. તેમના હૃદય અને અંડકોષે વિદીર્ણ કરવામાં આવતાં નથી અને તેમને ઊંચા વૃક્ષની શાખાઓ ઉપર પણ લટકાવવામાં આવતા નથી. ઉપર કહેવામાં આવેલાં બધાં દુઃખોથી ते। मुश्त २ छ. (अणाइयं च ण अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy