SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणोटीका अ. २. श्रमणान् प्रतिभगवटुपदेशः ६६५ एवं हियय उप्पाडणाणि य, वसणुप्पाडणाणि य, उल्लंबणाणि य पाविहिइ, अणाइयं च णं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं वीइवइस्सइ जहा व से धपणे सत्थवाहे। एवं खलु जंबू! समणेणं जाव संपत्तेणं दोच्चस्स णायज्झयस्स अयमटे पण्णत्ते-त्तिबेमि।सू. १४॥ ॥बिइयं णायज्झयणं समत्तं ॥२॥ टीका-'जहाण जंबू' इत्यादि। 'जहाणं' यथा खलु येन प्रकारेण हे जम्बः ! धन्येन सार्थवाहेन 'नो' न 'धम्मोत्ति वा धर्मइति वा मत्वा यावत् 'सुहृद्' इति वा मत्वा विजयाय तस्कराय तस्माद् विपुलाद् अशनपानखाद्यस्वाद्यात् संविभागः कृतः, नान्यत्र शरीरसंरक्षणार्थाय-शरीरसंरक्षणं विहाय अशनादि संविभागो न कृत इत्यर्थः एवमेव हे जम्बूः ! यः खलु अस्माकं निर्गन्थो वा निग्रन्थी वा 'जाव' यावत्-आचार्योपाध्यायानामन्तिके मुण्डो भूत्वा अगाराद् अणगारितां प्रवजितः सन् “ववगयहाणुम्मदणपुप्फगंधम 'जहा णजबू!' इत्यादि। टीकार्थ-(जहाण जंबू !) हे जंबू जिस प्रकार (धण्णेणं सत्थवाहेणं) धन्य सार्थवाहने (नो धम्मोत्ति वा जाव विजयस्स तक्करस्स तो विउलाओ असणपाणखाइमसाइमाओ संविभाग कए) धर्म नहीं मानकर यावत मित्र नहीं मानकर विजय तस्कर के लिये उस विपुल अशन, पान, खाद्य स्वाद्य रूप आहार में से विभाग किया (नन्नत्थ सरीरसारक्खणहाए) केवल अपने शरीर की रक्षा के निमित्त । (एवामेव जंबू! जेणं अम्ह निगाथे वा निग्गथी वा जाव पव्वइए समाणे ववगयहाणुम्मणपुप्फमधमल्लालंकारविभूसे) इसी तरह हे जंबू ! जो हमारे निर्ग्रन्थ साधु वा निर्ग्रन्थी साध्वियां 'जहा ण जंबू!' इत्यादि। 1:-(जहाणं जंबू!) भू! वी शते (धण्णे ण सत्थवाहेण) धन्यसाथ वाडे (नो धम्मोत्ति वा जाव विजयस्स तक्करस्स तो विउलाओ असणपाणखाइमसाइमाओ संविभाग करेइ) पातानी ३२०४ : पोताना भित्र એવું કંઈ ન જાણતાં વિજય તસ્કરને માટે વિપુલ અશન પાન, ખાદ્ય અને સ્વાદરૂપ माहारमाथी मारी माध्य. (नन्नत्थ सरीरसारक्खण ठाए) तेत पाताना शशेरनी २६॥ भाटे ४ (एवामेव जबू! जेण अम्हं निग्गंथे वा निग्गंथी वा जाव पवइए समाणे ववगयोहाणुम्मणपुप्फमल्लालंकारविभूसे) 4प्रमाणे જ જંબૂ હે! જેઅમારા નિગ્રંથ સાધુ કે નિગ્રંથ સાધ્વીઓ આચાર્ય કે ઉપાધ્યાયની શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy