SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ ६६० ___ ज्ञाताधर्मकथाङ्गसूत्रे प्पाणं भावमाणा विहरंति, परिसा निग्गया धम्मो कहिओ, तएणं तस्स धण्णस्स सत्थवाहस्स बहुजणस्स अंतिए एयमह सोचा णि सम्म इमेयारूवे अज्झथिए जाव समुपजित्था-एवं खलु थेराभग वंतो जाइसंपन्ना इहमागया इहसंपत्ता तं इच्छामि णं थेरे भगवंते वंदामि नमसामि पहाए जाव सुद्धप्पवेसाइं मङ्गलाई वत्थाई पवरपरिहिए पायविहारचारेण जेणेव गुणसिले चेइए जेणेव थेरा भगवंतो तेणेव उवागच्छइ, उवागच्छित्ता वंदइ नमसइ। तएणं थेरा भगवतो धण्णस्स सस्थवाहस्स विचित्तं धम्ममाइक्खति, तएणं से धन्ने सत्थवाहे धम्म सोच्चा एवं वयासी-सदहामि णं भंते ! निग्गंथे पावयणे जाव पव्वइए जाव बहूणि वासाणि सामन्नपरियागं पाउणित्ता भत्तं पञ्चक्खाइ, पञ्चक्खित्ता मासियाए संलेहणाए सर्टि भत्ताई अणसणाए छेदेइ, छेदित्ता कालमासे कालं किच्चा सोहम्मे कष्पे देवत्ताए उववन्ने, तत्थणं अत्थेगइया णं देवाणं चत्तारि पलि ओवमाई ठिई पन्नत्ता, तत्थ णं धण्णस्स देवस्त चत्तारि पलिओवमाई ठिई पण्णत्ता, से गंधण्णे देवे ताओ देवलोयाओ आउक्खएणंभवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता महाविदेहे वासे सिज्झिहिइ जाव सव्वदुक्खाणामंतं करेहिइ ॥सू, १३॥ ____टीका-तेण कालेण इत्यादि तस्मिन् काले तस्मिन् समये धर्मघोषा नाम स्थविरा भगवन्तो जातिसम्पन्ना यावत् 'पुवाणुपुन्छि' पूर्वानु पूर्ध्या चरन्तः तीर्थङ्कर 'तेणं कालेणं तेणं समए णं 'इत्यादि । टीकार्थ-(तेणं कालेणं तेणं समाएण) उस काल, उस समय में (धम्मधोसा नाम थेरा) धर्मघोष नामके स्थविर (भगवंतो) भगवान (जाइ संपन्ना जाव (तेण कालेणं तेणंसमएणं) इत्यादि । टी -(तेणं कालेण तेण समएण) ते आणे भने ते समये (धम्मधोसा नाम थेरा) धर्म धोपनात्यवि२ (भगवंतो) भावान (जाइसंपन्ना जाव पुव्वाणु શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy