SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ. २. धन्यस्य विजयेनसहहडिबन्धनादिकम् ६५३ ततः खलु सा भद्रा धन्यं सार्थवाह मेवमवादीत-कथं खलु भा देवानुप्रिय ! मम तुष्टिा यावदानन्दो वा भविष्यति 'जेणं' यः खलु त्वं मम पुत्रघातकाय यावत्प्रत्यामित्राय तस्माद् विपुलाद् अशनपानखाद्यस्वाद्यात् संविभागं करोषि ? । ततः खलु= तदनु तच्छुत्वा स धन्यो भद्रामेव •मवादीत्-हे देवानुप्रिये ! नो खलु नैव 'धम्मोति वा' धर्म इति er (तएणं सा भद्दा सत्यवाहं एवं वयासी) इस प्रकार सुनकर भद्रा सार्थबाहोने धन्य सार्थवाह से ऐसा कहा-- (कहणं देवाणुप्पिया ! मम तुट्ठी वा जाव आणंदे वा भविस्सइ जेणं तुमं मम पुत्तघायगस्स जाव पच्चामि त्तस्स तो विउलाओ असण ४संविभागं करेसि) हे देवाणुपिय ! मुज्झे तुष्टि यावत् आनंद कैसे होगा जो तुमने (कारावस में) मेरे पुत्रघातक यावत् हार्दिक शत्रु उस विजय के लिये विपुल मात्रा वाले उस चतुर्विध आहार को विभक कर दिया है। (तएण से धण्णे भई एवं वयासी) ऐसा सुनकर धन्यसाथै वाहने भद्रा सार्थवाही से ऐसा व हा-(नो खलु देवाणुप्पियाए ! धम्मोत्ति वा तोत्ति वा कयपडिकयाइ वा लोगजत्ताइ वा नायएत्ति वा धाडिए वा सहाएइ वा सुहिइ वा तो विपुलाओ असण ४ संविभागे कए नन्नत्थ सरीरचिंताए) हे देवानुप्रिये! मैंने जो उस चतुर्विध अशन, पान, खाद्य एवं स्वाद्य रूप चतुर्विध आहार में से विभाग कर जो विजय चौर को हिस्सा (कारावासमें) दिया हैं वह संविभागकरणमा मधु न्यु नथी ? (तएण सा भद्दा सस्थवाहं एवं वयासी ) २ रीते धन्य साथ वाडनी पात सामान भद्रा साथ वाडी तेभने (कहन्नं देवाणुप्पिया ! मम तुट्ठी वा जाव आण दे वा भविस्सइ जेण तुमं मम पुनघायगस्स जाव पञ्चामित्तस्स तओ विउलाओ असण ४ संविभाग करेसि) હે દેવાનુપ્રિય! મને આનંદ થાય જ કેમ? કારણ કે જયારે તમે જેલમાં મારા પુત્રના હત્યારાને તે પુષ્કળ પ્રમાણમાં બનાવવામાં આવેલા આહારમાંથી ભાગ भापता ता. ( त एण से धण्णे भदं एवं क्यासी) त्यारे धन्य साथ वाडे भद्रा लायाने ४ह्यु-(नो खलु देवाणुप्पिए ! धम्मोत्ति वा तवोत्तिवा कय पडिकइयाइवा लोगजत्ताइ वा नायएनि वा घाडिए वा सहाएइ वा सुहिइ वा तो विउलाओ असण ४ संविभागे कए नन्नत्थ सरीरचिंताए) હે દેવાનું પ્રિયે ! મેં જે વિજ્ય ચેરને પુષ્કળ પ્રમાણમાં બનાવવા આવેલા ચાર જાતના અશન, પાન, ખાદ્ય અને સ્વાદ્ય રૂપ આહારમાંથી જે કંઈ પણ ભાગ આપ્યો છે તે તેને ભાગ આપવો જોઈએ આ જાતના સંવિભાગકરણ રૂપ ધર્મથી શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy