SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ२ सू. १०धन्यस्य विजयेनसहहडिबन्धनादिकम्६३९ प्रषयति । ततः खलु स पान्धको दासवेटकस्तं भोजनपिटकं गृह्णाति. गृहीत्वा यम्या दिशः प्रादुर्भूतस्तस्यामेव दिशि पतिगतः, येन मार्गेणागतस्तं नैव मार्गेण गतचानित्यर्थः। ततः खलु तदनु तस्य धन्यस्य सार्थवाहस्य तद् विपुलमशनं पानं खाद्य स्वायम् 'आहारियस्स' आहारितस्य-भुक्तस्य सतः 'उच्चारपासवणेणं' उच्चार प्रस्रवणं खलु उच्चारंच-विष्ठामस्रवणंचम्मूत्रमित्युच्चारप्रसवणे, ते उवाहित्था' उदबाघयतां पीडयतः स्मेत्यर्थ । तएणं' ततः खलु तदनु स धन्यः सार्थवाहो विजयं तस्करमेवमवादीत-एहिआगच्छ तावत्प्रथम हे विजय ! आवाम् 'एगंतमवकमामो' एकान्तमपक्रामावः उच्चारप्रस्रवणनिहत्त्यर्थं निर्जने स्थाने गच्छावः, येनाहमुच्चारप्रस्रवणे 'परिहवेमि' परिष्ठापयामि उच्चारप्रसवणोत्सर्ग करोमि। ततः खलु स विजयस्तस्करो धन्यं आहार कीया-आहार कर बादमें उस पांथक को वहां से रवाना कर दिया। (तएणं से पथए दासचेडे तं भोयणपिडगं गिलइ गिह्नित्ता जामेव दिसि पाउन्भूए तामेव दीसिं पडिगए) खाना खाते समय उस पांथकदास चेटकने उस भोजन के डिब्बे को ले लिया और लेकर जहां से आया था वहीं पर चला गया (तरण तस्स घण्णस्स सत्यवाहस्स तं विउलं असण ४ आहा. रियम्स समाणस्य उच्चारपासवणे ण उवाहित्था। इसके बाद धन्यसार्थवाह का उस ४ प्रकार के अशन आदि खाने से बडी नीत और लघुनीत की बाधा उपस्थित हुई (तएण से धन्ने सत्थवाहे विजयं तक्कर एव वयासी) सा उस धन्यसार्थवाहने विजय चौर से इस प्रकार कहा-(एहि ताव विजया। एगंतं अवक्कमामो जेण अहं उच्चारपासवणं परिहवेमि) आओ-विजए चौर तुम और हम दोनों निर्जन एकान्त-स्थान में चले। मुझे उच्चारप्रस्रवण की बाधा हो रही है सो में वहां उच्चार प्रस्रवण से निवृत्त होऊँगा। ચાર જાતના આહારને જમ્યા જમ્યા પછી તેણે પાંધકને ત્યાંથી જવાની આજ્ઞા माधी. (तएणं से पथए दासचेडे त भोयणपिडगं गिण्हइ गिहिता जामेव दिसि पा उन्भूए तामेवदिसि पडिगए) ४भ्या पछी पांथास य ते मानसीधा मन धन ज्यां थीभाव्य तो त्यां तो . (तएणं तस्स धण्णस्स सत्थवाहस्स तं विउलं असणं ४ आहारियस्य समाणस्स उच्चरपासवणे गं उवाहित्था) त्या२ माह ધન્યસાર્થવાહને ચાર જાતના આહારે જમ્યા પછી દઈ શંકા તેમજ લઘુ શંકાની भुश्ती ली थ६. (तएणं से धन्ने सत्थवाहे विजयं तक्करं एवं वयासी त्यारे धन्य साथ पाहे विनय योरने ४धु--(एहि ताव विजया ! एगंतं अव कमामो जेणं अहं उच्चारपासवणं परिदृवेमि) विन्य यो२ यासो आपणे બંને નિર્જન એકાન્ત સ્થાનમાં જઈએ. મને ઉચ્ચાર પ્રસવણાની મુશ્કેલી ઉભી શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy