________________
ज्ञाताधर्मकथासूत्रे
--
अयं च खलु विजयस्तस्करो राजगृहस्य नगरस्य बहूनि द्वाराणि च 'अवदाराणि य' अपद्वाराणि= लघुद्वाराणि च 'तहेव तथैव = पूर्ववदेवात्र सर्वस्थानानि वाच्यानि यावत् 'आभोएमाणे आभोगयन्= सोपयोगमवलोकयन् मार्ग गवेषमाणो यत्रैव देवदत्तो दारकस्तत्रैवोपागच्छति, उपागत्य देवदत्तं दारकं सर्वालङ्कारविभूषितं पश्यति दृष्ट्रा देवदत्तस्य दारकस्याभरणालङ्कारेषु 'मुच्छिए' मूच्छितः = कर्तव्यव्यापारशून्यः 'गढिए' ग्रथितः = एकाग्रतामापन्नः, 'गिद्ध' गृद्धः = लुब्ध 'अज्झोववन्ने' अध्युपपन्नः = ममत्व बहुल: पान्थर्क दास उस देवदत्त दारक को एकांत में छोड दिया और स्वयं उन डिंभक यावत् कुमारिकाओं के साथ घिरा हुआ होकर प्रमादवान् बन गयाअर्थात उन बालक बालिका आदिकों के साथ अन्यत्र खेलने लग गया । (इमंच णं विजए तक्करे रायगिहस्स नगरस्स बहूणि दाराणि य अवद्दाराणि य तहेव जाव श्राभोएमाणे मग्गेमाणे गवेसेमाणे जेणेव - देव दिन्ने दारए तेणेव उवागच्छइ ) इतने में विजय तस्कर राजगृह नगर के अनेक द्वारों को अनेक छोटे २ द्वारों को पहिले की तरह उपयोग पूर्वक देखता हुआ उन्हें बार २ तपासता हुआ, सूक्ष्मदृष्टि से उनकी गवे - पणा करता हुआ जहां वह देवदत्त दारक था वहां आया । (उवागच्छित्ता देवदन्नं दार सवालंकारविभूसियं पासइ) आकर उसने देवदत्त दारक को समस्त अलंकारों से विभूषित हुआ देखा। (पासिता देवदिन्नस्स दारगस्स आभरणालंकारेस मुछिए गढिए गिद्धे अज्ञावबन्ने पंथयं दासचडं पमत्तं पासइ) देखकर वह देवदत्त के आभरण और अलंकारों में मूविरइ) त्यां પહાંચીને તેણે દેવદત્તને પ્રમાદ વશ થઈને એકાંત જગ્યાએ મૂકી દીધા અને પોતે તે બધા ડિંભક, ડિંભિકા કુમાર અને કુમારિકાઓની સાથે रमतमां घडी गयो, भेटले डे तेमनी साथै रमवा लाग्यो (इमंच णं विजए arat रायगिस्स नगरस्स बहूणि दाराणि य अवदाराणि य तहेब जाव आभोएमाणे गवेसमाणे जेणेव देवदिन्ने दारए तेणेव उवागच्छइ) એટલામાં વિજય નામે તે તસ્કર (ચાર) રાજગૃહ નગરના અનેક દરવાજાએ, અનેક નાના દરવાજાઓને પહેલાંની જેમ જ ચારીની તાકમાં ઝીણી નજરે તપાસતા लेतो-न्यां खाणः द्वेवदृत्त हुतो त्यां आयो (उदागच्छिता देवदिन्नं दारगं सवालंकारविभूसियं पासइ) त्यां भावतांनी साथै ४ तेथे जाज देवदत्तने सर्वास'अरोथी अझङ्कृत थयेलेो लेयो. (पासिता देवदिन्नस्स दारगस्स आभरणालंकारेसु मुच्छिए गढिए गिद्धे अज्झोववन्ने पथयं दासचेडं पमत्तं
६१४
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧