SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ - - - ५७८ ज्ञाताधर्मकथाङ्गसूत्रे घराणि य आभोएमाणी२ मग्गमाणे गवेसमाणे बहुजणस्स छिद्देसु य विसमेसु य विहुरेसु य वसणेसु य अब्भुदएसु य उस्सवेसु य पसवेसु य तिहीसुय छणेसुय जन्नेसु य पव्वणीसु य मत्त-पमत्तस्स य विक्खि. तस्स य वाउलस्स य सहियस्स य दुक्खियस्स विदेसत्थस्स य विप्पवसियस्स य मग्गं च छिदं च विरहं च अंतरं च मग्गमाणे गवेसमाणे एवं च णं विहरइ, बहिया वि य गं रायगिहस्स नगरस्स आरा. मेसु य उजाणेसु य वावि पोक्खरिणा-दीहियागुंजालिया सरेसु य सरपंतियासु य सरसरपंतियासु य जिण्गुजाणेसु य भग्मकूवएसु य मालयाकच्छएसु य सुसाणएसु य गिरिकंदरलेणउवटाणेसु य बहुजणस्स छिदेसु य जाव एवं च णं विहरइ सु. ४॥ टीका-'तत्य णं' इत्यादि । तत्र खलु राजगृहे नगरे विजयनामा तस्कर: चौरः होत्था आसीत् । स कीदृशः ? इत्याह-'पावे' इति, पापा पापकर्मा चाण्डालरूपःचाण्डालसदृशः, भीमतररुद्दकम्मे' भीमतररुद्रकर्माचाण्डालकर्मापेक्षयाऽपि भीमतराणि-भयङ्कराणि रौद्रकर्माणि हिंसादिक्रूरकर्माणि यस्य स तथा, 'आरुसियदित्तरत्तनयणे' आरुषित दीप्तरक्तनयनः, तत्र-आरुसिय' आरुषितस्येव 'दित्त' दीप्ते विकराले 'रत्त' रक्ते नयने यस्य स तथा, 'खर 'तत्य ण रायगिहे नयरे विजए नाम तस्करे होत्या' इत्यादि । टीका-(तत्थ णं रायगिहे नयरे) उसी राजगृह नगर में विजय नामका चौर था (पावे चंडालरूवे भीमतररुद्दकम्मे आरुसियदित्तरत्तनयणे, खरफरुस महल्लविगयबीभत्थदाढिए) यह पापी था। चांडाल जैसा था। इसके हिंसा दिक करकम चांडाल के कार्य की अपेक्षा भी बहुत भयंकर थे। इसके नेत्र कोको पुरुष के नेत्र जैसे लाल थे, और महा विकराल थे। दाढ़ें इस ___ -(तत्थणं रायगिहे नयरे) ते 25नाभा (विजएनाम तक्करे होत्था) विन्य नाभे यार २हेतो तो. (पावे चंडालरुवे भीमतर रूदकामे आरुसियदित्तरत्तनयणे, रखरफरुस-महल्ल-विगय-बीभत्थ दाढिए) ते पाणी डतो. is a cal. &सा वगैरे ना २ भी या કરતાં પણ ભયંકર હતાં. તેની આંખે કોધી માણસના જેવી લાલ હતી અને તે - શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy