SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ % 3D ज्ञाताधर्मकथाङ्गसूत्रे अथ द्वितीयमध्ययनं प्रारभ्यते व्याख्यात प्रथमाध्ययनं, साम्प्रत द्वितीयमारभ्यते, अस्य पूर्वेण सहाऽ. यममिसम्बन्धः-पूर्वस्मिन्नध्ययने भगवताऽनुचितमार्गप्रवृत्तस्य शिष्यस्योपा. लम्भः प्रोक्तः, अन तु अनुचितोचितमार्गप्रवृत्तानामनर्थावर्थप्राप्रिपरम्परा प्रोच्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादिममूत्रम् । मूलम्--जइ णं भंते! समणेणं भगवया महावीरेणं पढमस्स नयज्झयणस्स अयमट्टे पन्नत्ते बीयस्स णं भंते ! नायज्झयणस्स के अढे पन्नत्ते? एवं खलु ! जंबू! तेणं कालेणं तेणं समएणं रागगिहे णामं नयरे होत्था वन्नओ तस्स णं रायगिहस्स नयरस्स बहियाउत्तरपुरस्थिमे दिसीभाए गुणसिलए नामं चेइए होत्था वन्नओ, तस्सणं गुणसिलयस्स चेइयस्स अदुरसामंते एत्थणं महं एगे जि. ण्णुजाणे यावि होत्था, विणदेवउले परिसडियतोरणघरे नाणाविहगुच्छगुल्मलयावल्लिवच्छच्छाइए अणेगवालसयसंकणिज्जे यावि होत्था। तस्सणं जिन्नुज णस्स बहुमज्झदेसभाए एत्थणं महं एगे भग्गकूवए यावि होत्था, तस्सणं भग्गकूवस्स अदूरसामंते एत्थणं महं एगे मालुया कच्छए यावि होत्था, किण्हे किण्होभासे जाव रम्मे महामेहनिउरंबभूए बहुहि रुक्खेहि य गुच्छेहि य गुम्मेहि य लय हिय वल्लीहि य कुसेहि य खाणुएहि य संच्छन्ने पलिच्छन्ने अंतोझुसिरे बहि गंभीरे अणेग वालसवसंकणिज्जे यावि होत्था ॥सू०१॥ टोका-'जइणं भंते !' इत्यादि-यदि खलु भदन्त ! श्रमणेन भगवता महावीरेण प्रथमस्य ज्ञाताध्ययनस्य, अयमर्थः प्रज्ञप्त द्वितीयस्य खलु भदन्त ! दूसरा अध्ययन प्रारम्भ प्रथम अध्ययन संपूर्ण हो चुका है। अब द्वितीय अध्ययन प्रारंभ બીજું અધ્યયન પ્રારંભ પહેલું અધ્યયન પુરું થઈ ગયું છે. હવે બીજું અધ્યયન શરુ થયા છે. આ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy