SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवषिणीटीका अ.१सू.४६ मेघमुनेप्रतिमादितपः स्वीकरणम् ५२१ आयावणभूमिए आयावेमाणे राइंवीरासणेणं अवाउडएणं पंचमं मासं दुवालसम दुवालसमेणं अणिक्वित्तेणं तवोकम्मेणं दिया ठाणुकडुए सुराभिमुहे आयावणमूमीए आयावेमाणे राइं वीरासणेणं अवाउडएणं, एवं खलु एएणं अभिलावेणं छठे चोदसमं चोदसमेणं, सत्तमे सोल. समं सोलसमेणं, अटुमे अट्ठारसमं अटारसमेणं, नवमे वीसइमं विसइ. मेणं, दसमे बावीसइमं बावीसइमेणं, एकारस मेचउव्वीइमेणं, बारसमे छव्वीसइमं छठवीसइमेणं, तेरसमे अट्ठावीसइमं अट्ठावीसइमेणं,. चोदसम तीसइम, तीसइमणं पन्नरसमे बत्तीसइमं बत्तीसइमणं, सोलसम चउत्तीसइमं च उत्तीसइमेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुकडुए सूराभिमुहे आयावणभूमीए आयावेमाणे राइं वीरा सणेण य अवाउडएण य । तएणं से मेहे अणगारे गुणरयणसंवच्छरं तवोकम्मं अहासुत्तं जाव सम्मं कारणं फासेइ पालेइ सोहेइ तीरेइ किट्टई अहासुत्तं अहाकप्पं जाव किट्टित्ता समण भगवं महावीर दइ नमसइ नंदित्ता नमंसित्ता बहूहिं छटुमदसमदुवालसेहि मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहि अप्पाणं भावेमाणे विहरइ ॥सू० ४६॥ टीका--'तएणं से मेहे अणगारे' इत्यादि। ततः खलु स मेघोऽन गारः अन्यदा कदाचित् श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा 'तएणं से मेहे अणगारे' इत्यादि । टीकार्थ-(तएणं) इसके बाद (से मेहे अणगारे) उन मेघकुमार मुनिराजने (अन्नया कथाइं) किसी एक समय (समणं भगवं महावीरं वंदइ 'तएणं से मेहे अणगारे' इत्यादि । टीकार्थ-(तएणं) त्या२ मा (से मेहे अनगारे) भुनि२०८ मेघमारे ( अन्नया कयाई) 15 मे मते (समणं भगवं महावीरं वंदइ नमंसह) श्रम - - શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy