SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ४८६ ज्ञाताधर्मकथाङ्गसूत्रे वरणीयानि यानि कर्माणि-कर्मदलिकानि मतिज्ञानावरणीयभेदरूपाणि तेषां 'खओवसमेणं' क्षयोपशमेन, तत्र क्षयोपशमः, उदयावलीपविष्टानां क्षयः, अनुदितानाम् उपशमः प्रतिरुद्धोदयत्वम्, तेन 'ईहावूइमग्गणगवेसणं करेमाणस्स' ईहापोहमार्गणगवेषणेकुर्वतः, तत्र ईहनम्-ईहा-सदर्थाभिमुखो वितर्क इति, अपोहः अपोहनं अपोहो-निश्चयः सामान्यज्ञानोत्तरकालं विशेषनिश्चयार्थ विचारणारूपः, मार्गणम् अन्वेषणं-यथावस्थित स्वरूपान्वेषणं, गवेषण' मार्गणानन्तरमुपलभ्यस्य स्वरूपम्य सर्वतो निर्णयाभिमुखविचारपरंपरालक्षणम्, एतच्चतुष्टयंकुर्वतः, 'सन्निपुव्वे' संज्ञिपूर्वसज्ञि पूर्वभवो यत्र तत् सज्ञिपूर्वम् एतादृशं 'जाइसरणे' जातिस्मरणं' स्वस्य संज्ञिनः पूर्वभवसम्बन्धि ज्ञानं 'समुप्पज्जित्था' समुदपद्यत-समुत्पन्नम् । सूत्रे संज्ञीति ग्रहणं स्वरूपज्ञापनार्थ जातिस्मरण ज्ञान को आकृत करने वाले मतिज्ञानावरण के भेदरूप कर्म दलिकों के क्षय तथा उपशम से-(ईहावूहमग्गणगवेसणं करेमाणस्स सन्नि पुग्वे जाइसरणे समुप्पजित्था) ईहा अपोह मागेण और गवेषण करने वाले तुम्हें " मैं पूर्वभव में संज्ञी था" इस प्रकार का अपने संज्ञि भव का जाति स्मरण ज्ञान उत्पन्न हो गया । क्षयोपशम का भाव इस प्रकार है-उदयावलिमें प्रविष्ट हुए कर्मदलिकों का क्षय होना, तथा जो अभीतक उदयमे नहीं आये है ऐसे कर्मदलिकों का उपशम होना सत्तामे मौजुद रहना-उदयरूप में नहीं रहना-सदर्थ की तरफ विचार चलता है इसका नाम इहा ज्ञान हैं । सामान्य ज्ञान के बाद विशेष निश्चयरूप ज्ञान के लिये जो विचारणा होती है उसका नाम अपोह है । यथावस्थित वस्तु स्वरूप का जो अन्वेषण होता है उसका नाम मार्गण खओवसमेणं ) ता१२९॥य छीना श्योपशमयी गति भ२५ जानने मावृत्त ७२।२। भतिज्ञाना१२॥ ४ ३५ मसिना क्षय तभ०४ उपशमधी (ईहावूह मग्गणगवेसणं करेमाणस सन्निपुब्वे जाइसरणे समुप्पन्जित्था) डा, અપેહ, માણ અને ગવેષણ કરનારા તમને “હું પૂર્વભવમાં સંસી હતે.” આ જાતનું સંસી થવાનું જાતિ સ્મરણ ઉત્પન્ન થયું. ક્ષપમસમને ભાવ આ પ્રમાણે છે—ઉદયાવલિમાં પ્રવિષ્ટ થયેલા કર્મદલિનો ક્ષય થવે, તેમજ જે આજ સુધી ઉદયમાં આવેલા નથી એવા કર્મલિકને ઉપશમ થે. સત્તામાં હયાત રહેવુંઉદયરૂપમાં રહેવું નહિ સદઈને માટે જે વિચાર થાય છે તે ઈહા જ્ઞાન છે. સામાન્ય જ્ઞાન બાદ વિશેષ નિશ્ચયાત્મક જ્ઞાન માટે જે વિચાર પરંપરાઓ ઉદ્દભવે છે તે અપહ છે. યથાવસ્થિત વસ્તુના સ્વરૂપનું જે અન્વેષણ થાય છે તે માર્ગણ છે. માગણ બાદ ઉપ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy