SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोका अ.१सू.२९ मातापितृभ्यां मेघकुमारस्थ संवादः ३४९ -- अम्मयाओ ! के पुव्वं गमणाए के पच्छा गमणाए तं इच्छमिणं जाव पव्वइत्तए ॥ सू० २९ ॥॥ टीका-'तएणं तं इत्यादि । ततः खलु तं मेघकुमारं मातापितरा वेवमवादिष्टाम् उक्तवन्तौ, 'इमंच णं ते जाया !' इदंच खलु ते जात ! हे जात ! हे पुत्र ! इदंच खलु ते-तव 'अजयपज्जय पिउपज्जयागए' आर्ययकमायक पितृप्रार्यकागतंतत्र आर्यक:-पितामहः 'दादा' इति भाषायाम प्रार्यकः-प्रपितामहः, 'परदादा' इतिभाषायाम, पितृप्रार्यक:-पितुः पितामहः-तेभ्यः समागतं, सुबहु-प्रभूतं : हिरन्नेय' हिरण्यं रजतंच, 'सुवण्णे य' सुवर्णच, 'कंसेय' कांस्यपात्राणिच, 'दुसे य' दूस्यं चीनांशुकादीनि श्रेष्ठवस्त्राणि, 'मणिमोत्तियसंखसिलपवालरत्तरयणसंतसारसावतेए ' मणि मौक्तिकशलशिलाप्रवालरकरत्नसत्सारस्वापतेयं तत्र मणयः चन्द्रकान्तादयः, मौक्तिकानि= मुक्ताफलानि, शखा: दक्षिणावर्तादयः, शिला स्पर्श मणिः-यस्य स्पर्शमात्रेण लौहः सुवर्ण भवति, प्रवालानि-विद्रुमाः, रक्तरत्नानि पद्मरागादीनि, तथा-अन्यच्च यत्-सत्-विद्यमानं, सारं सारभूतं 'तएणं तं मेहं कुमारं' इत्यादि । टीकाथ-(तएणं) इसके बाद (तं मेहं कुमारं) उस मेघकुमार से (अम्मापियरो) माता पिताने (एवं वयाप्ती) ऐसा कहा (इमेणं ते जाया! जज्जय पज्जय पिउपज्जयागए) हे पुत्र! यह दादा, परदादा तथा पिताके प्रपिता मह से चला आरहा (सुवण्णहिरण्णे य सुवण्णे य कंसेय से य मणिमोत्तिय संखसिलप्पवालरत्तरयणसंतसारसावइज्जे य) हिरण्य-चांदी सुवर्ण, कांसा, चीनांशुक आदि श्रेष्ठ बस्त्र, चन्द्रकान्त आदि मणियो, मुक्ता फल (मोती) शंख--(दक्षिणवर्त शंख) जिसके स्पर्श से लोहा सुवर्ण 'तएणं तं मेहंकुमारं' इत्यादि। 2010-(तएणं) त्या२मा (तं मेह कुमार) मेघ मारने (अम्मा पियरो) भातापिताम्ये (एवं वयासी) ४ह्यु-इमे णं ते जाया) ! अजय पजय पिउपज्जया गए ) पुत्र! हाहा, ५२६६। तेभ पिताना ५२४ाना समयथी (सुबहु हिर. ण्णे य सुवणे य कंसेय दूसेय मणिमोत्तिय संख सिलप्पवालरत्तरयण संतसारसावईज्जे य) २९य (यडी), सुवा, सु, थानांशु मेरे उत्तम વસ્ત્રો, ચન્દ્રકાન્ત વગેરે મણિઓ, મોતી, શંખ (દક્ષિણાવર્તી શંખ) જેને સ્પર્શવાથી લેખંડ સુવર્ણમાં પરિવર્તિત થઈ જાય છે–તે સ્પર્શ મણિ, મૂંગે, પચીરાગ શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy