SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षि टीका अ, १ सू. २३ मेधकुमारपालनादिनिरूपणम् कणगावलि रयणावलि, कणगजुगा तुडिय जुग्ग खोमजुगा । वड जुग पट्टजुगाईं दुक्लजुगलाई अट्ठ || २ || 'कणगावलि' कनकावल्यः = स्वर्णमाला : ९, 'रयणावलि' रत्नावल्यः= रत्नमालाः १०, 'कडगजुगा' कटकयुगानि = वलययुग्मकानि, वलयं== करभूषणम् ११, 'तुडियजुग्गा' तुदिकयुग्मानि तुदिकानां वाहुरक्षिकाणां युगलानि, 'भुजबन्ध' इति प्रसिद्ध : १२, 'खोमजुगा' क्षौमयुगानि = क्षौमंकार्पासिकम् अतसीमयं वा वस्त्रं तस्य युगानि = युगलानि १३, 'वडजुग' वटयुगानि =वर्ट सरीमयं वस्त्रं 'तसर' इति भाषाप्रसिद्धं तस्य युगानि १४, 'पट्टजुगाई पट्टयुगानि = पट्टे = पट्टसूत्रमयं वसनं 'रेशमी' इति प्रसिद्धं तस्य युम्गानि १५, 'दुकूलजुगलाई' दुकूलयुगलानि = सूक्ष्मवत्रयुगलानि १६, 'अहड' अष्ट (ष्ट = कनकावल्यादय पदार्थाः प्रत्येकमष्टसंख्यका इत्यर्थः ||२॥ सिहि हिरिधी कित्तीउ बुद्धी लच्छीय होंति । २८९ नंदा भदा य तला, झयवय नाडाई आसा य ||३|| 'सिरि' श्रीः १७, हरि' हो : १८, 'घी' धृतिः १९, 'कित्ती उ' कीर्तिः २०, 'बुद्धी' बुद्धिः २१, लच्छी य' लक्ष्मीव २२, 'होति' भवन्ति = प्रदत्ता भवन्ति, 'अड्ड' अष्टाष्ट-भवनशोभार्थ श्री प्रभृतीनां षण्णां देवीनां पुत्तलिका कुंडल, हार, अर्धहार, एकावली, मुक्तावली ये सब आठ २ दीं । अठारह लरें जिसमें होती है वह हार तथा ९लरे जिसमे होती है वह अर्ध हार माना जाता है । अनेक मणियो से निर्मित जो माला होती है वह एकावली कहलाती हैं कणगावलि इत्यादि आठ कनकावली आठ रत्नमालाएँ, आठ वलगयुग्म (आठ जोडी कोकी) आठ भुजबन्ध, आठ क्षौम युग्म, आठ टसर वस्त्र के युग्म आठ रेशमी वस्त्र के युग्म, आठ पतले वस्त्रों का युग्म । सिरी हिरि धी इत्यादि भवन शोभा निमित्त उन कन्याओं के माता पिताने आठ श्री देवी હાર, એકાવલી, મુક્તાવલી આ બધી આઠે આઠ આપી. અઢાર સેર જેમાં હાય છે તે હાર તેમજ નવ સેર જેમાં હાય છે તે અહાર કહેવાય છે. અનેક મણિ નિર્મિત માળા એકાવલી કહેવાય છે. arrafo इत्यादि । मा उनावली-माह रत्न - भाजाओ, भाई वसय युग्भ ( माह उडायोनी लेड ) આઠે ભુજ અંધ, આઠ ક્ષૌમ યુગ્મ, આઠ ટસાર વસ્ત્રના યુગ્મ, આઠ રેશમી વસ્રના જોડા, આઠ ઝીણા વસ્ત્રોના યુગ્મ. सिरि हरि इत्यादि । ભવનની શેશભા માટે તે ખ્યાના માતા પિતાએ આઠ શ્રી ( લક્ષ્મી ) દેવીની પૂતળી, આઠ હ્રી દેવીની પૂતળીએ, આઠ શ્રૃતિ દેવીની પૂતળીએ આઠ કીતિ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy