SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २८६ ज्ञाताधर्मकथासूत्रे सदृश त्वचां = समानत्वचां सुकुमारशरीराणामित्यर्थः, 'सरिसलावन्नरूवजोन्न णगुणोत्रवेयाणं' सदृशलावण्यरूपयौवनगुणोपपेतानां = सदृशा ये लावण्यरूपयौ वनगुणाः, तत्र लावण्यं = मुक्ताफलवत् देदीप्यमानकान्तिविशेषस्वरूपं, उक्तं च" मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु, तल्लावण्यमिहोच्यते ॥ १॥” रूपम्=आकारः स्वभावी वा, यौवनं - तारुण्यं गुणाः- परोपकारादयः, उक्तं च"परोपकार कर तिर्दयालुता, विनीतभावो गुरुदेव भक्तता | सत्यं क्षमाषैर्यमुदारता च, गुणा इमे सववतां भवन्ति ॥ १ ॥ " तैरुपतानां युक्तानां 'सरिसेहिंतो' सदृशेभ्यः = सदाचारादिगुणैः समानेभ्यः, 'रायकुलेर्हिती' राजकुलेभ्यः शुद्धमातृपितृ-पितामहादिवंशेभ्यः, 'आणि ल्लियाणं' आनीतानां 'पसाहणढंग अविश्वबहुओचयणमंगल सुजंपियाणं' प्रसा धनाष्टाङ्गाविधवावध्वष तन मंगलसुजल्पितानां, तत्र प्रसाधनानि = मण्डनानि शुभलक्षणरूपाणि अष्टाङ्गेषु = मस्तकवक्षस्थलोदर पृष्टबाहुद्वयोरुद्वय पेषु यासां तास्तथा ता एव अविधवावध्वः = सभर्तृकाः स्त्रियः, अत्र - पदद्वयस्य कर्मधारयः, ताभिः अवपतनं= प्रोडखनकं 'पुंखण' इति भाषायां तच्च = मंगलं दध्यक्षतादि मंगलेंगीत च, तथा सुजल्पितं = शुभवचनं शुभाशीर्वादरूपं याभ्यस्तथा तासाम् उमरवा ठीं (सरित्ताणं) अपने समान सुकुमार त्वचा - शरीरवालीं (सरिसलावन्न वोल्वणगुणोववेयाणं) अपने ही समान लावण्य रूप, यौवन एवं गुणों वाली (सरिसेहितो रायकुलेहितो आणि अलियाणं) तथा सदाचार आदि गुणो वाले राजकुलों से लाई गई (पसायणहंग अबिबहुओ यणमंगलसुजंपियाणं ) और मस्तक वक्षःस्थल, उदर, पृष्ट, बाहुद्वय, एवं उरुद्वय रूप आठ अंगों में शुभ लक्षण रूप प्रसाधनों से जो युक्त हैं ऐसो सौभाग्यवती स्त्रियों के द्वारा जिनका पुंखण दधि, अक्षति आदि का उतारना रूप मांगलिक कर्म किया है और जिन पर शुभाशीर्वाद की वर्षा हो सत्ताणं ) पोताना नेवा सुडुभार शरीरवाणी, (सरिसलावन्नरूवोव्वणगुणो ववेयाणं ) पोतानी प्रेमन सावएय, ३५, यौवन भने गुणु संपन्ना, ( सरिसेर्हितो रायकुलेहिंतो आणि अलियाणं ) तेभन सहायार वगेरे गुशुसंपन्न राहुगोमांथी आवेली ( पसायणहंगं अहिवबहुओ वयणमंगलसुजंपियाणं ) અને માથુ, વક્ષ: સ્થળ, ઉદર પૃષ્ઠ, એ માડુ, અને એ જ ઘાઓ રૂપ આઠ અંગોથી શુભ લક્ષણવાળાં પ્રસાધનાથી જે મુકત છે એવી સધવા સ્ત્રીઓ દ્વારા જેમનું પુખણુ ષિ અક્ષત વગેરેને ઉતારીને માંગલિક કમ કરવામાં આવ્યું છે, અને જેમના શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy