SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० १ २० मेधकुमारजन्मनिरूपणम् ज्ञातिनिजक स्वजनसन्धिपरिजनगणनायकादिकं विपुलेन पुष्यवस्त्रगन्धमाल्यालङ्कारेण 'सकारेंति सम्मार्णेति' सत्कुरुतः संमानयतः सत्कृत्य, संमान्य, तौ मातापितरौ एवमबादिष्टाम्- 'जम्हाणं' यस्मात्खलु अग्मावम् अस्य दारकस्य गर्भस्थस्यचैव सतः अकालमेघेषु दोहदः प्रादुर्भूतः 'तं' तत् = तस्मात् भवतु खलु अस्माकं दारकः पुत्रः नाम्ना मेधः मेघकुमार इति, तस्य दारकस्य मातापितरौ इममेतद्रूपं 'गोणं' गौणं गुणप्राप्तं, 'गुणनिष्पन्नं' गुणनिष्पन्नं = गुणैरौदार्यधैर्यादिभिः निष्पन्नं= संजातं, 'नामधेज्जं करेंति' नामधेयं कुरुतः ।। सू०२० । मूलम-तपणं से मेहकुमारे पंचधाईपरिग्गहिए, तं जहाखीरधाईए, मंडणधाईए, मज्जणधाईए, कीलावणधाईए, अंकधाईए, सुथरे बने और फिर उन मित्र ज्ञाति, निजकस्वजन, सम्बन्धि परिजन, गणनायक आदिका विपुल पुष्प, वस्त्र, गन्ध माला तथा अलंकारों से सत्कार किया सन्मान किया । (सक्कारिता संमाणित्ता एवं वयासी) सत्कार सन्मान करके फिर ऐसा कहा - ( जम्हाणं अम्हं इमस्स दारगस्सगन्मत्थस्स चेत्र सम्माणस्स अकाल मेहेसु डोहले पाउञ्भूए तं डोडणं अम्ह दारए मेहेनामे मेहकुमारे) हमलोगों को यह बालक जब गर्भ में स्थित था तब अकाल मेघ का दोहद उत्पन्न हुआ था इसलिये हमारा यह बालक नाम से मेघकुमार हो । ( तस्स दारगस्स अम्मापियरो अयमेयारूवं गोणं गुणनिष्पन्नं नामधेज्जं करेंति) इस तरह उस दारक का यह नाम जो माता पिताने रखा वह गौण था - गुणप्राप्त था - गुणनिष्पन्न था - औदार्य धैर्य आदि गुणों से युक्त था । || सुत्र ||२०|| २५३ સાફ કર્યું. આ પ્રમાણે તેઓ શુદ્ધ થયા. હાથ વગેરે સ્વચ્છ કરીને એકદમ શુદ્ધ બન્યાં. ત્યારપછી તે મિત્ર, જ્ઞાતિનિજક, સ્વજન, સબંધી પરિજન, ગણનાયક વગેરેને પુષ્કળ પુષ્પ, વસ્ત્ર, ગન્ધ, માળા તેમજ અલકારા દ્વારા સત્કાર અને સન્માન કર્યાં. (सक्कारिता, संमाणित्ता एवं बयासी) सहार भने सन्मान अरीने उधु जम्हाणं हं इमस्स दारगरस गन्मत्थस्स चेव सम्माणस्स अकालमे हेसु डोहले पाउन्भू तं होणं अहं दारए मेहे नामेणं मेहकुमारे) न्यारे આ બાળક ગર્ભામાં હતા ત્યારે એમને અકાળ મેઘનુ દોહદ ઉત્પન્ન થયું હતું. भेटला भाटे या अभारी पुत्र मेघकुमार नाभे प्रसिद्ध थाय. ( तस्स दारगस्स अम्मपियरो अयमेवारूवं गोणं गुणनिष्पन्नं नामधेज्जं करेंति) मा प्रभा માતાપિતા દ્વારા રાખવામાં આવેલુ તે નામગૌણ હતુ–ગુણયુક્ત હતુ. ગુણ નિષ્પન્ન હતું.--ઉદારતા ધ વગેરે ગુણુયુકત હતું. “ “સૂત્ર” ૨૦૫ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy