SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोका अ.१ १७ अकालमेधदोहदनिरूपणम् २२५ भारगिरिपळवए तेणामेव उवागच्छइ, उवागच्छित्ता वेभारगिरिकडगतडपायमूले आरामेसु य उज्जाणेसु य काणणेसु य धणेसु य वणसंडे. सु य रुक्खेसु य गुच्छेसु य गुम्मेसुयलयासु य वल्लीसु य कंदरासु यदरीसुय चुण्ढीसुयदहे य जूहेसु य कच्छेसु य नईसु य नईसंगमेसु य विवरेसु य अच्छमाणी य पेच्छमाणी य मजमाणी य पत्ताणिय पुफाणि य फलाणी यपलवाणि गिण्हमाणी य गिण्हावेमाणी य माणेमाणीय अग्धायमाणीय परिभुजमाणीय परिभाएमाणीय वेभारगिरिपाय मूले दोहलं विणेमाणी सव्वओ समंता आहिंडइ। तएणं धारिणीदेवी विणीयदोहला सपन्नदोहला संपुन्न दोहला संमाणिय दोहला जाया यवि होत्था। तएणं से धारिणी देवी सेयणयगंधहत्थिं दूरूढा समाणा सेणिएणं रन्ना हस्थिखंधवरगएणं पिट्टओ पिटुओ समणुगम्ममाणमग्गा हयगय जाव रवेण जेणेव रायगिहे नयरे तेणेव ऊवागच्छइ उवागच्छित्ता रायगिहं नयरं मज्झमझेणं जेणामेव सएभवणे तेणामेव उवागच्छइ, उवागच्छि त्ता विउलाई माणुस्साइंभोगभोगाइं जाव विहरइ ॥१७॥सू०॥ ___टीका--'तएणं सा' इत्यादि । ततःखलु सा धारिणी देवी श्रेणिकेन राज्ञा एवमुक्ता सती हृष्टतुष्टा यत्रैव मज्जनगृहं स्नानगृहं तत्रैवोपागच्छति, 'तएणं सा धारिणी देवी' इत्यादि टीकार्थ-(तएणं सा धारिणी देवी सेणिएणं रन्ना एवं बूत्ता समाणी) इसके बाद वह धारिणी देवी श्रेणिक महाराज के इस प्रकार कहेजाने पर बहुत अधिक प्रमुदित मनवाली होती हुई (जेणामेब मज्जणधरे तेणेव उवागच्छइ) 'तएणं सा धारिणी देवी' ईत्यादि टी-(त एणं सा धारिणी देवी सोणिएणं रन्ना एवं बुत्ता समाणी) ત્યારપછી ધારિણદેવી શ્રેણિક રાજાના આ વચન સાંભળીને અત્યન્ત પ્રસન્ન થયા, અને जेणामेव मज्जण घरे तेणेद उवागच्छइ) न्या२नान तुत्या पडi-या (उवागच्छित्ता) શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy