SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ.१ स. १४ अकालमेधदोहदनिरूपणम् २०७ द्गलान् परित्यजतीत्यर्थः, परिशाल्टय परियज्य 'अहासुहुमे पोग्गले' यथासूक्ष्मान् सारभूतान पुद्गलान् तेषामेव षोडशविधानां मध्यत इति भावः, 'परिगिण्हइ' परिगृहाति, परिगृह्य, अभयकुमारमनुकम्पमान: 'अहो! अभयकुमारो मृदुशरीरेण दुष्करम् अष्टमभक्तरूपं तपः कुर्वन् मामनुस्मरन् वर्तते तस्माद् थयासाध्यं तस्य कष्टं हरिष्यामी' ति दयां कुर्वन् 'देवे' देवा पूर्वसंगतिको मित्रदेवः, 'पुव्यभवजणियणेहपीइबहुमाणजायसोगे' पूर्वभवजनितस्नेहप्रीतिबहुमानजातशोकः, पूर्वस्मिन् जन्मनि सह निवासेन जनितः समुत्पन्नःयः स्नेहः तस्माद् या प्रीति: स्वाभावतः परमानुरागरूपा न तु कार्यवशात् इत्यर्थः, बहुमानःगुणानुरागश्च ताभ्यां जातः समुत्पन्नः शोफो-मित्रकष्टजनितदःख. रूपः, यस्य सः 'तओ विमाणवरपुंडरीयाओ रयणुत्तमाओ' तस्मात विमानवरपुण्डरीकात् रत्नोत्तमात् तत्र रत्नोत्तमात वैक्रियशक्त्या श्रेष्ठरत्न निर्मितत्वात प्रधानविमानपुण्डरीकात्, धरणितल गमणतुरियसंजणियगमणपयारे' तो उसने छोड दिया और (पडिसाडित्ता अहासुहुमे पोग्गले परिगिण्हई) और इन्ही १६ प्रकार के जो सारभूतसूक्ष्म पुद्गल थे उन्हें उसने ग्रहण कर लिया (पडिगिण्डित्ता अभयं कुमारं अणुकंपमाणे देवे पुन्वभवजणियनेह पीईबहमाण जायसोगे तो विमाणवरपुंडरीयाओं स्यणुत्तमाओ)बाद में फिर वह देव अभयकुमार के ऊपर ऐसे विचार से कि अहो ! अभयकुमार सुकुमार शरीर से दुष्कर अष्टमभक्तरूप तप कर रहे हैं और मेरी बार २ याद कर रहे हैं इसलिये मै यथा साध्य उनके कष्ट को दूर करूगा इस तरह की कष्ट निवारणरूप दयाल हुए तथा पूर्वभबमें साथ२ रहने से स्वाभाविक प्रीती एवं बहमान-गुणानुराग-से अभयकुमार के दुःस्व से दुःचित होता हुआ उत्तमरत्ननिर्मित उस प्रधान पुंडरीक से (धरतेमाणे मा. प्रक्षित या भने (पडिमाडित्ता अहा सुहमे पोग्गले परिगिण्हइ) સેળ (૧૬) પ્રકારના રત્નોના સારભૂત જે સૂક્ષ્મ પુદ્ગલે હતા તેઓને તે દેવે ગ્રહણ કર્યા. (पडिगिरिहत्ता अभयकुमारं अणुकपमाणे देवे पुश्वभवजणियनेहपीइबहुमाणजायसोगे तओ विमाण दरडरीयाओ रयणुतामाओ) त्या२॥६ દેવ અભયકુમાર વિષે વિચારવા લાગ્યા કે અહે! સુકમળ દેહથી અભયકુમાર દુષ્કર અષ્ટમભક્ત તપ કરી રહ્યા છે, અને મને વારંવાર સ્મરી રહ્યા છે. એથી જેમ બને તેમ તેમનું કષ્ટ દૂર કરીશ. આ રીતે તે દેવના હૃદયમાં ખૂબજ દયા ભાવ જાગે. પૂર્વભવમાં તેઓ બન્ને સાથે રહ્યા હતા એથી પણ તે દેવના હૃદયમાં સ્વાભાવિકરૂપે પ્રેમ અને બહુમાન ઉત્પન્ન થયાં. તે અભયકુમારના ગુણાનુરાગવશ થઈને તેના દુઃખથી ખૂબ જ દુઃખી થયે અને ઉત્તમ રત્ન વડે નિર્મિત એવા ઉત્તમ પુંડરીક વિમાન દ્વારા શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy