SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २०४ ज्ञाताधर्मकथाङ्गसूत्रे वारंवारं तत्स्मरणं कुर्वन् तिष्ठति । ततः खलु तस्य अभयकुमारस्याष्टम भक्ते 'परिणममाणे' परिणमति-परिपूर्णपाये सति पूर्वसंगतिकस्य देवस्याऽऽसनं चलति। ततः खलु पूर्वसंगतिक: सौधर्मकल्पवासी देवः चलितं पश्यति, दृष्ट्वा 'ओहि' अवधिम् अवधिज्ञानं 'पउंजइ' प्रयुक्त । ततः खलु तस्य पूर्वसंगतिकस्य देवस्य, अयमेतदूपः 'अज्ज्ञथिए' आध्यात्मिकः यावत् समुदपद्यत-एवं खलु मम पूर्वसंगतिको जम्बू द्वीपे द्वीपे भारते वर्षे दक्षिणार्धभरते वर्षे राजगृहे नगरे पौषधशालायां पौषधिकः अभयनामको कुमारः अष्टमभक्त परिगृह्य खलु मां मनसि कुर्वन्२ तिष्ठति, तत् श्रेयःखलु मम अभयस्य कुमारस्यान्तिके प्रादुर्भवितुम्। करते हुए उस पौषधशाला में रहे । (तएणं तस्स अभयकुमारस्स अट्ठमभत्ते परिणममाणे पुचसंगइयस्स देवरस आसणं चलइ) इस के बाद उस अभयकुमार का अष्टमभक्त जब पूर्णप्राय होने को आया तब उस पूर्व संगतिक देव का आसन चलायमान हुआ (तएणं पुबसंगइए सोहम्मकप्पवासी देवे आसणं चलियं पासइ) आसन को चलायमान होता हुआ जब उस पूर्व संगतिक सौधर्मवासी देवने देखा तो (पासित्ता ओहिं पउंजइ) देख. कर उसने अवधिज्ञान को लगाया (तएणं तस्स पुषसगइयस्स देवस्म अय. मेयारुवे अज्झथिए जाव सम्मुप्पज्जित्था) लगाने के बाद उस पूर्व संगतिक देव के मन में (एवं सपेहेइ) एसा विचार उत्पन्न हुआ कि (एवं खलु मम पुत्रसंगइए जंबूदो वे२ भारहे वासे दाहिणभरहे वासे रायगिहे नयरेपो. સુધર્મા દેવલેકવાસીમિત્ર દેવનું વારંવાર સ્મરણ કરતા પૌષધશાળામાં રહ્યા. (तएणं तस्स अभयकुमारस्स अट्टमभत्ते परिणममाणे पुरसंगइस्स देवम्स आसणं चलइ) त्या२४ समयभानु मटमst न्यारे राम पुर था भाव्यु, त्यारे पूर्व संगतिहेवनु मासन यायभान थयु (त एणं पुचसंगइए सोहम्मकप्पवासी देवे आसणं चलियं पामइ) न्यारे पोताना मासनने यालित थत यु त्या पूर्व साति: सौधर्म वासी हेवे (पासिता ओहि पउंजइ) ते धने तभाओं वधिज्ञान पिया (त एणं तस्स पुव्वसंगइयस्स अयमेयारुवे अझथिए जाव सम्मुप्पजित्था) पियार्या माह पूर्व सति वने मध्यात्मि पियार छु (एवं सपेहेइ) ते या प्रमाणे विया२वा साया (एवं खलु मम पुव्यसंगइए जंबूद्दीवे २ भारहे वासे दाहिणभरहे वासे रायगिहे नगरे पोसहसालाए पोसहिए अभयनामं कुमारे अहममत्तं परिगिण्हित्ता णं मम मणसिकरेमाणे २ चिट्ठइ) भा। बस તિક અભયકુમાર નામે એક રાજકુમાર છે, તેઓ અત્યારે જંબુદ્વીપના દક્ષિણાદ્ધ ભરતખંડની રાજગૃહનગરીની પૌષધશાળામાં પૌષધદ્રતીની સ્થિતિમાં અષ્ટમભક્તવતની साथे भारु सतत स्मरण ४२॥ 281 छे. (तंसेयंखलु मम अभयस्स कुमारस्स શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy