SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका सू.११ स्वप्नविषयक प्रश्नोत्तरनिरूपणम् १३७ उवटाणसाला जेणेव सेणिए राया तेणेव उवागच्छंति,उवागच्छित्ता सेणियं रायं जएणं विजएणं वद्धावेंति, सेणिएणं रन्ना अच्चिय वंदिय पूइय माणिय सकारिय सम्माणिया, समाणा पत्तेयं पुत्वन्नस्थेसु भदासणेसु निसीयंति। तएणं सेणिए राया जवणियंतरियं धारिणी देवीं ठवेइ ठवित्ता पुप्फफलपडिपुण्णहत्थे परेणं विणएणं ते सुमिणपाढए एवं वयासी एवं खलु देवाणुप्पिया! धारिणी देवी अजतंसि सयणिज्जसि जाव महासुमिणं पासित्ता णं पडिबुद्धा, तं एयस्स णं देवाणुपिया! उरालस्स जाव सस्सिरीयस्स महासुमि. णस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ?। तएणं ते सुमि. णपाढगा सेणियस्स रन्नो अंतिए एयमद्रं सोचा णिसम्महट्ट जाव हियया तं सुमिणं सम्मं ओगिण्हंति, ओगिण्हित्ता ईहं अणुपविसंति, ईहं अणुपविसित्ता अन्नमन्नेण सद्धि संचालति, संचालित्ता, तस्स सुमिणस्स लखट्टा गहियट्टा पुच्छियटा विणिच्छियट्टा अहिगयट्ठा सेणियस्स रन्नो पुरओ सुमिणसत्थाई उच्चारेमाणार एवं वयासीएवं खलु अम्हं सामी! सुमिणसत्थंसि बायालीसं सुमिणा तीसं महासुमिणा बावत्तरि सव्व सुमिणा दिट्टा, तत्थणं सामी! अरहंत मायरो वा चक्रवट्टिमायरो वा अरहंतंसि वा चक्रवर्टिसि वा गभं वकममाणंसि एएसि तीसाए महासुमिणाणं इमे चोदस महासुमिणे पासित्ताणं पडिबुझंति, तंजहा-“गये-उस-सीह-अभिसेय-दाम -सर्सि-दिणयर-झयं-कुंभं। पउम-सर-सागर-विमाण-भवणरयणुच्चय-सिंहंच ॥१॥ वासुदेवमायरो वा वासुदेवंसिगभंवकम माणंसि एएसिं चोदसण्हं महासुमिणाणं अन्नयरे सत्त महासुमिणे पासित्ता गं पडिबुझंति, बलदेवमायरो वा बलदेवंसि गब्भं वकममाणंसि एएसिं चोदसण्हं महासुमिणाणं अण्णत्तरे चत्तारि महासुमिणे पासित्ताणं पडिबुझंति, શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy