SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका सू. १० उपस्थानशालासज्जीकरणादिनिरूपणम् १३५ उभयपक्षसंधिरक्षणशीलाः। एतेषां गणनायकादिशब्दानां द्वन्द्वे, पश्चादनेकशब्देन कर्मधारयः, ते तथा तैः, साधै सम्परिट्टतः सम्यक प्रकारेण परिसृतः अत्र 'संधिचाल' इति लुप्ततृतीयान्तं पदम्, मज्जनगृहानिष्क्रान्तो नरेन्द्रः कइव शोभते ? इत्याह-धवल इत्यादि धवलमहाधवलं निर्मलं महा=ज्योति यस्य स तथा इदं 'शशी' त्यस्य विशेषणम्, 'मेघनिग्गए' मेघनिर्गतः= मेघावरणनिर्मुक्तः 'विव' ईव, अस्य 'शशी' त्यत्रान्वयः। यद्वा धवल महामेघनिर्गत इव-शारदश्वेत बदल वहिनिस्मृतइव, गहगणदिप्पंतरिक्वत्तारागणाणमज्ञ ससिब्ब' ग्रहगणदीप्यमानऋक्षतारागणानां मध्ये शशीव, अत्र 'इच' इति 'मध्ये' इत्यस्यानन्तरं द्रष्टव्यम् । ग्रहगणादीनां मध्ये इव' वर्तमानः शशीव-चन्द्र इच, 'पियदसणे नरवई' प्रियदर्शनो नरपति यथाश्वेतमेघनिर्मुक्तश्चन्द्रमाग्रहनक्षत्रतारागणेषु शोभते तथैवानेकगणनायकादि परिवारेषु शोभमानः श्रेणिको राजा यत्रेच बाह्या उपस्थानशाला=बहिर्देशे उपवेशनशाला नत्रैव उपा. गच्छति उपागत्य 'सीहासणावरगए' सिंहासनवरगत श्रेष्ठसिंहासनासीनः 'पुरस्थाभिमुहे पौरस्त्याभिमुखः पूर्वाभिमुखः 'सनिसन्ने' सन्निषण्णः सम्यगू उपविष्टः ॥१०॥०॥ वाहकों से और उभय पक्ष से संधि की रक्षा कराने वाले अनेक संधिपालकों से, घीरे हुए वे (नरवई) श्रेणिकराजा (धवल महामेहनिग्गए विव गहगणदिप्पंतरिक्खतारागणाणमज्जे ससिब्व पियदंसणे) धवल कान्तिवाले तथा मेघों के आवरण से विमुक्त और ग्रहगणों से देदीप्यमान ऋक्ष तथा तारागणों के मध्य में वर्तमान ऐसे चंद्रमंडल की तरह शोभित होते हुए जेणेव वाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ जहां वह आस्थान मंडप था उस और आये। (उवागच्छित्ता सीहासणवरगए पुरस्थाभिमुहे सनिसण्णे) वहां जाकर वे पूर्व की तरफ मुख करके उत्तम सिंहासन पर बैठ गये। मू० १०॥ भन्ने पक्षमा सधिनी २क्षा उरावना२ भने संघियासाथी घेरायडो ते (नरवई) श्रेणि४ २०n धवलमहामेहनिग्गए विव गहगणदिप्पंतरिक्खतारागणाणमज्झे ससिव्व पियदंसणे) घर तिवाया तभ०४ पाहजमाना माथी विभुत मने ગ્રહોથી ઝળહળતા ક્ષ તેમજ તારા ગણેથી મધ્યમાં રહેલા ચંદ્રમંડળની જેમ શેલતા (जेणेब वाहिरिया उवठ्ठाणसाला तेणे व उवागच्छद) तेसो स्थानमपनी त२५ माव्या. (उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहे सनिसज्जे) અને ત્યાં તેઓ પૂર્વાભિમુખ થઈને ઉત્તમ સિંહાસન ઉપર બિરાજમાન થયા. સુ. ૧૦ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy