SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका. सू.१० उपस्थानशालासज्जीकरणादिनिरूपणम् १३१ कुंडलुज्जोइयाणणे' कुण्डलोद्योतिताननः-कुण्डलाभ्याम् उद्योतितम् आननं मुखं यस्य स कुण्डलज्योतिषा प्रकाशितमुख इत्यर्थः, 'म उडदित्तसिरए' मुकुटदीप्तशिरस्का-मुकुटेन दीप्तं शिरो यस्य सः,मुकुटप्रभादीप्तमस्तक इत्यर्थः, 'हारोत्थयसुकयरइयवच्छे' हारावस्तृतसुकृतरतिदक्षाः हारेण अवस्तृतम्-अच्छादितं सुकृतंशोभनीकृतं रतिदं दृष्टिसुखदं वक्षा-उरो यस्य स तथा अपूर्व चाकचिक्यशोभासम्पन्नवक्षस्थल इत्यर्थः। 'पालंबपलंघमाणपडसुकयउत्तरिज्जे' पालम्बप्रलम्बमानपटसुकृतोत्तरीयः, पालम्बेन-दीर्धेण प्रलम्बमानेन पटेन सुकृतं-सुविन्यस्तं उत्तरीयम् उत्तरासङ्गवस्त्रं येन स तथा, 'मुहियापिंगलंगुलिए' मुद्रिकापिङ्गलागलिक:मुद्रिकाभिः अङ्गुलीयकैः-पिङ्गला=पीतवर्णा अङ्गुल्यो यस्य स तथा 'णाणामणिकणगरयणविमलमहरिहनिउणोवियमिसिमिसंतविरइयमुसिलिट्ठविसिट्ठल?संठियपसत्थाविद्धवीरवलए' नानामणिकनकरत्नविमिलमहानिपुणो विय मिसिमिसंतक्रिचितसुश्लिष्टविशिष्टलष्टसंस्थितप्रशस्ताविद्धवीरवलयः-तत्र -ना. नामणिकनकरत्नैः, तैः कथम्भूतः ? विमलैः, महाहै: महतां योग्यैः, निपुणेन-शिल्पिना 'उविय' इति परिकर्मतः प्राप्तसंस्कारः, उज्वलीकृतः, अतभूषण संपत्ति से उनकी शोभा अपूर्व बन गईथी। मुख भी उनका पहिरे हुए कुंडलों की आभा-(कान्ति) से चमक रहा था, मस्तक मुकुट की प्रभा से प्रकाशितहो रहा था-वक्षस्थल पर जो हार पहिरा था उससे वह विशेष शोभास्पद एवं दृष्टि सुखदबन गया था। दीर्घ लंबे पट को उन्होंने उत्तरा संगवस्त्ररूप से धारण कर रखा था। अंगुलियों में जो उन्होंने मुद्रिकाएं पहिन रक्खीं थी उनसे उनकी वे अंगुलियां पीतवर्ण से लिप्त जैसी मालूम पडती थी (णाणा मणिकणगरयणविमलमहरिय-निउणो विय मिसिमिसंत विरइयमुसिलिट्ठ-विसिट्ठलट्ठ संठिय पसत्थ आविद्धवीरवलए) उन्होंने जो वीरवलय धारण कर रखा था वह विमल तथा महाई ऐसे नाना मणिधों से और कनकरत्नों से चतुर कारीगर द्वारा बनाया गया था, આભૂષણોથી તેમની શોભા અપૂર્વ થઈ ગઈ. પહેરેલાં કુંડળની ચમકથી તેમનું માં દીપી રહ્યું હતું, તથા મુકુટની પ્રભાથી તેમનું મસ્તક પ્રકાશતું હતું. વક્ષસ્થલ ઉપર પહેરેલા હારથી તેઓ સવિશેષ શોભા સંપન્ન તેમજ દષ્ટિ સુખદ બન્યા હતા. લાંબા વસ્ત્રને તેઓએ ‘ઉત્તરસંગવસ્ત્રના રૂપમાં ધારણ કર્યું હતું, આંગળીઓમાં પહેરેલી पाटीमाथी तभनी मांगनीया पी थी२०ी डाय तेवी मातीती. (णाणामणिकणग रयण-विमल-महरियनिउणोवियमिमिमिसंत-विरझ्य-सुसिलिट्र-विसिट्ठ-लठ्ठसंठिय-पमत्थआविद्धवीरवलए) तेभारी परेको वी२५सय डानिय भने म કિંમતી મણિયો તેમજ સુવર્ણ રત્નથી બનાવેલ હાર હોંશિયારકારીગરોએ બનાવેલ હતું. તેને શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy