________________
प्रमेयचन्द्रिका टीका २०४० अ.श. १७-२१ संशि महायुग्मशतानि ६९१
॥'अह १७-२१ सयाई॥ मूलम्-एवं छहि वि लेस्साहि छ सया कायव्वा जहा कण्हलेस्ससयं । नवरं संचिटणा ठिईय जहेव ओहियसए तहेव भाणियव्वा। नवरं संचिटणा सुकलेस्साए उक्कोसेणं एकतीसं सागरोवमाइं अंतोमुहुत्तमभहियाई, ठिई एवं चेव, नवरं अंतोमुहुत्तं नत्थि जहन्नगं तहेव । सम्वत्थ सम्मत्त नाणाणि नत्थि। विरई विरयाविरई अणुत्तरविमाणोववत्तीय एयाणि नत्थि सबपाण० जाव णो इणट्रे समटे। सेवं भंते ! सेवं भंते ! त्ति । एवं एयाणि सत्त अभवसिद्धिय महाजुम्मसया भवंति । सेवं भंते! सेवं भंते ! त्ति । एवं एयाणि एकवीसं सन्नि महाजुम्मसयाणि। सव्वाणि वि एक्कासीतिमहाजुम्मसयाई समत्ताई ॥
चत्तालीसइमं सन्निमहाजुम्मसयं समत्तं छाया-एवं षभिर्लेश्याभिः षट्शतानि कर्तव्यानि यथा कृष्णलेश्याशतम् । नवरं संस्थाना स्थितिश्च यथैव औधिकशते तथैव भणितव्या । नवरं संस्थाना शुक्ललेश्यायाम् उत्कर्षेण एकत्रिंशत्सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि । स्थितिरेवमेव, नवर मन्तर्मुहूर्त नास्ति । जघन्यकं तथैव । सर्वत्र सम्यक्त्वं ज्ञानानि सन्ति । विरतिः विरताविरतिः अनुत्तरविमानोत्पत्तिश्च, एतानि न सन्ति । सर्वपाणा यावन्नायमर्थः समर्थः । तदेवं भदन्त ! तदेव भदन्त इति । एवमेवानि सप्त अभवसिद्धिकमहायुग्मशतानि भवन्ति । तदेवं भदन्त ! तदेवं भदन्त ! इति । एवमेतानि एकविंशतिः संशिमहायुग्मशतानि । सर्वाण्यपि एकाशीतिमहायुग्मशतानि समाप्तानि ॥
चत्वारिंशत्तमं संज्ञिमहायुग्मशतं समाप्तम् ॥
सप्तदशतः एकविंशतितम शतकानि टीका--'एवं छहि वि लेस्साहि छ सया कायव्वा जहा कण्हलेस्ससयं' एवं 'एवं छहिं वि लेस्साहि छ सया कायव्वा जहा कण्हलेस्ससयं'
टीकार्थ--जिस प्रकार कृष्णलेश्यापदको जोडकर अभवसिद्धिक સત્તરમા મહાયુગ્મ શતકથી એકવીસમા સુધીના પાંચ મહાયુગ્મ શતકોનો પ્રારંભ
'एवं छहिं वि लेस्साहि छ सया कायव्वा जहा कण्हलेस्ससय” रे
શ્રી ભગવતી સૂત્ર : ૧૭