SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ ६४४ भगवतीसूत्रे 'अह बितियं कण्हलेस्स सन्नि पंचिंदियमहाजुम्मसयं' __ मूलम्-कण्हलेस्त कडजुम्मकडजुम्म सन्नि पंचिंदियार्ण भंते! कओ उववजंति, तहेव जहा पढमुद्देसओ सन्नीणं । नवरं बंधो वेओ उदय उदीरणा लेस्सा बंधगसन्ना कसायवेद बंधगा य एयाणि जहा बॅदियाणं। कण्हलेस्साणं वेओ तिविहो अवेदगा नस्थि । संचिटणा जहन्नेणं एवं समयं, उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहत्तमब्भहियाइं। एवं ठिईए वि। नवरं ठिईए अंतोमुत्तमभहियाई न भन्नंति। सेसं जहा एएसिं चेत्र पढमुद्देसए जाव अणंतखुत्तो। एवं सोलससु वि जुम्मसु । सेवं भंते ! सेवं भंते ! त्ति ॥४०-२॥ पढमसमय कण्हलेस्स कडजुम्मकडजुम्म सन्नि पंचिंदियाणं भंते ! को उववज्जति जहा सन्नि पंचिंदिय पढमसमय उद्देसए, तहेव निरवसेसं । नवरं तेणं भंते ! जीवा कण्हलेस्ला सेतं तं चेव । एवं सोलससु वि जुम्मेसु । सेवं भंते ! सेवं भंते! त्ति । एवं एएवि एक्कारस वि उदेसगा कण्हलेस्साए । पढमतइय पंचमा सरिसगमा। सेसा अट्र वि एक्क गमा। सेवं भंते ! सेवं भंते ! ति ॥४०-२॥ चत्तालीसहमे सए बितियं सन्नि महाजुम्मसयं समत्तं ॥४०-२॥ __ छाया-कृष्णलेश्य कृतयुग्मकृतयुग्मसंज्ञिपञ्चन्द्रियाः खलु भदन्त ! कुत उत्पद्यन्ते ? तथैव यथा प्रथमोदेशकः संज्ञिनाम् । नवरं बन्धो वेद उदयी उदीरणा लेश्याबन्धक संज्ञा कपाय वेदबन्धका चैतानि यथा-दोन्द्रियाणाम् । कृष्णलेश्यानां वेदस्त्रिविधः अवेदका न सन्ति । संस्थानं जघन्येनैक समयम्, उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि अन्तमुहूर्ताभ्यधिकानि । एवं स्थितावपि । नवरं स्थितौ अन्तर्मुहूर्ताभ्यधिकानि न भण्यन्ते । शेषं यथा एतेषामेव प्रथमे उद्देशके यावदनन्तकृत्वः । एवं षोडशस्वपि युग्मेषु । तदेवं भदन्त तदेवं भदन्त ! इति ॥ प्रामसमय कृष्णलेश्य कृतयुग्म कृतयुग्मसंक्षिपश्चेन्द्रियाः खलु भदन्त ! कुत શ્રી ભગવતી સૂત્ર : ૧૭
SR No.006331
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages803
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy