SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०३५ म. श.२ कृष्ण. कृ. कृ. येकादशोद्देशककथनम् ५७७ समकारश्च स्वयमहनीय इति । तत्र 'पढमो तइओ पंचमो य सरिसगमा' प्रथमोद्देशक स्तृतीयोदेशकः पश्चपोद्देशकश्च सदृशगमाः समानालापका भवन्ति । 'सेसा अट्ठवि सरिसगमा' शेषाः द्वितीयचतुर्थषष्ठप्तप्तमाष्टमनवमदशमैकादशास्मका अष्टावपि उद्देशकाः सदृशगमाः सद्दशालापकाः सनि' 'नवरं चउत्थ छट्ठ अट्ठम दसमेसु उववाओ नत्थि देवस्स' नवरं चतुर्थषष्ठाष्टमदशमोदेशकेषु उपपातो नास्ति देवस्य एषु देवा नोत्पद्यन्ते इति भावः । 'सेवं भंते सेवं भंते ! त्ति' तदेवं भदन्त ! तदेव भदन्त ! इति यावद्विहरति ॥ इति श्री - विश्वविख्यातजगदल्लभादिपदभूषिनबालब्रह्म वारि - 'जैनाचार्य' पूज्यश्री-घासीलालबतिविरचिताय "श्री भगवतीमत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायां पञ्चत्रिंशत्तमे शतके द्वितीयशते तृतीयादारभ्य एकादशान्ता: ___ उद्देशकाः समाताः ॥३५ २॥११॥ ॥ इति पञ्चत्रिंशत्तमे शतके द्वितीयमे केन्द्रियमहायुग्मशतं समाप्तम् ॥३५।२।। अपने आप बना लेना चाहिये । इन में 'पढमोतहओ पंचमोय सरिगमा' प्रथम उद्देशक, तृतीय उद्देशक और पंचम उद्देशक एक से आलापक वाले हैं। 'सेसा अट्ट वि सरिसगमा' और द्वितीय, चतुर्थ, षष्ठ, सप्तम, अष्टम, नवम, दशम और एकादश ये आठ उद्देशक एक से आलापकवाले हैं । 'नवरं च उत्थ, छट्ट, अहम. दसमेस्लु उववाभो नस्थि देवस्स' परन्तु चतुर्थ में, छठे में, आठवें में एवं दशवें में देव का उपपात नहीं होता हैं । 'सेव भंते ! सेवं भाते ! त्ति' हे भदन्त ! जेमा કહેવા જોઈએ. તથા આ સંબંધમાં આલાપને પ્રકાર પણ સ્વયં બનાવીને सभ al. 'पढमो तइओ पंचमो य ससिसगमा' पर देशी श्री देश। भने पाया शो मे स२ मा छ, 'सेसा अट्ठ वि सरिसगमा' તથા બીજે, ચોથે, છઠે, સાતમે, આઠમે, નવમે, દસમ, અને અગિયાર ॥ माह अशा ४ स२५भासावा छे. 'नवरं च उत्थ छटू अट्रम दसमेसु उववाओ न त्थि देवस्स' ५२तु याथा, ७31, 34॥ मने शमा देशामा દેના ઉપપાત થતો નથી, म०७३ શ્રી ભગવતી સૂત્ર : ૧૭
SR No.006331
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages803
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy