SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ५३० भगवतीने जुम्म दावरजुम्मेसु दसवा संखेज्जा वा असंखेज्जा वा अणंता वा उववज्जति ११ । दावरजुम्म कलिओगेसु नव वा संखेज्जा वा असंखेज्जा वा अणंता वा उववज्जति १२ । कलिओग कडजुम्मसु चत्तारि वा संखेज्जा वा असंखेज्जा वा अणंता वा उववजति १३। कलिओग तेओगेसु सत्त वा संखेज्जा वा असंखेजा वा अणंता वा उववज्जंति १४। कलिओग दावरजुम्मेसु छवा संखेज्जा वा असंखेज्जा वा अणंता वा उववज्जंति १५। कलिओगकलिओगे एगिदियाणं भंते ! कओ उववज्जंति ? उववाओ तहेव । परिमाणं पंच वा संखेज्जा वा असंखेज्जा वा अणंता वा उववज्जंति १६ । सेसं तहेव जाव अणंतखुत्तो। सेवं भंते ! सेवं भंते ! त्ति ॥सू०३॥ पणतीसइमे सए पढमो उद्देसो समत्तो ॥३५-१॥ छाया-कृतयुग्मयोजैकेन्द्रियाः खलु भदन्त ! कुत उत्पद्यन्ते उपपातस्तथैव ते खलु भदन्त ! जीवा एकसमयेन पृच्छा० गौतम! एकोनविंशति वा संख्येया वा असंख्येया वा, अनन्ता वा उत्पद्यन्ते शेष यथा कृतयुग्मकृतयुग्मानां यावदनन्त कृत्वः २ । कृतयुग्म द्वापरयुग्मै केन्द्रियाः खलु भदन्त ! कुत उत्पद्यन्ते उपपातस्तथैव । ते खलु भदन्त ! जीवा एकसमयेन पृच्छा, गौतम ! अष्टादश वा, संख्येया वा, असंख्येया वा, अनन्ता वा, उत्पद्यन्ते शेष तथैव यावदनन्तकृतः ३ कृत. युग्म कल्योजैकेन्द्रियाः खलु भदन्त ! कुत उत्पद्यन्ते ? उपपातस्तथैव । परिमाण सप्तदशवा संख्येया वा, असंख्येया वा, अनन्ता वोत्पधन्ते । शेष तथैव यावदनन्तकृत्वः ४ । व्योज कृतयुग्मैकेन्द्रियाः खलु भदन्त ! कुत उत्पधन्ते ? उपपातस्तथैव । परिमाणं द्वादशवा, संख्येया वा, असंख्येया वा अनन्ता वोत्पधन्ते' शेष तथैव यावदनन्तकृत्वः ५ योजत्र्योजैकेन्द्रियाः खलु भदन्त ! कुत उत्पधन्ते उप. पातस्तथैव परिमाणं पञ्चदशवा-संख्येया वा. असंख्येया वा, अनन्ता वा, शेषं तथैव यावदनन्तकृत्वः ६ । एवमेतेषु षोडशसु महायुग्मेषु एको गमकः । नबरं परिमाणे नानात्वम्-व्योजद्वापरयुग्मेषु परिमाणं चतुर्दश वा, संख्येया बा असंख्येया वा, अनन्तावोत्पद्यन्ते ७।व्योजकल्योजेषु त्रयोदश वा, संख्येया वा असंख्येयाचा, શ્રી ભગવતી સૂત્ર : ૧૭
SR No.006331
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages803
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy