SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका २०३४ भ.श.१ उ०२ अन० कैकेन्द्रियाणां भेदादिनि० ४६३ तेणटेणं जाव वेमायविसेसाहियं कम्म पकरेंति' तत्तेनार्थेन गौतम ! एवमुच्यते अस्त्येकके तुल्यस्थितिकाः तुल्यविशेषाधिक कर्म प्रकुर्वन्ति अस्त्येकके तुल्य. स्थितिका विमात्रविशेषाधिक कर्म प्रकुर्वन्तीति । 'सेवं भंते ! सेवं भंते । नि' तदेवं भदन्त ! तदेवं भदन्त ! इति, हे भदन्त । अनन्तरोपपन्नकै केन्द्रियपृथिव्यादि जीवविषये यद् देवानुप्रियेण कथितं तत्सर्व सर्वथैव सत्यमिति कथयित्वा गौतमो भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्यित्वा संयमेन तपसा आत्मानं भावयन् यथासुखं विहरतीति ॥सू० २॥ इति श्री विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक-पश्चदशभाषा कलितललितकलापालापकमविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य - जैनधर्मदिवाकर पूज्य श्री घासीलालतिविरचितायां श्री "भगवतीमूत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायाम् चतुस्त्रिंशत्तमे शतके प्रथमें एकेन्द्रियशते द्वितीयोदेशकः समाप्तः ॥३४-१-२॥ के संभावित नहीं होते हैं। क्यों कि अनन्तरोपपन्न होने से इनमें विषमस्थिति का अभाव रहता है ! 'से तेणढे जाव वेमायविसेसाहिय कम्म पकरेंति' इस कारण हे गौतम ! मैंने ऐसा कहा है कि कितनेक अनन्तरोपपन्नक एकेन्द्रिय जीव ऐसे होते हैं जो तुल्य स्थितिवाले होते हुए तुल्यविशेषाधिक कर्म का बन्ध करते हैं और कोई कोई अनन्तरोपपन्नक एकेन्द्रिय जीव ऐसे होते हैं जो तुल्पस्थितिवाले होते हुए भी घिमात्र विशेषाधिक कर्म का बन्ध करते हैं । 'सेव भंते ! सेव भंते ! 1 से तेणगुण जाव वेमायविसेमाहिय कम्म परे ति' २४थी है ગૌતમ મેં એવું કહેલ છે કે કેટલાક અનંતરપપનક એકઈદ્રિયવાળા છો એવા હોય છે કે-જેઓ સરખી સ્થિતિવાળા હોવા છતાં સમાન અને વિશેષાધિક કમને બંધ કરે છે. અને કઈ કઈ અનંતરે૫૫નક એકઇન્દ્રિય વાળા જીવો એવા હોય છે કે જેઓ તુલ્ય સ્થિતિવાળા હોવા છતાં પણ વિમાત્રથી વિશેષાધિક કમનો બંધ કરે છે. 'सेव भंते ! सेव ! भंते ! त्ति' समन् मनत५५-४ यि એકઈન્દ્રિયવાળા જીવોના સંબંધમાં આપ દેવાનુપ્રિયે જે કથન કર્યું છે, તે શ્રી ભગવતી સૂત્ર : ૧૭
SR No.006331
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages803
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy