SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ भगवतीने काउलेस्स अभवसिद्धियसयं ॥३३-१२॥ एवं चत्तारि वि अभवसिद्धिय सयाणि णव णव उद्देसगाणि भवंति । एयाणि बारस एगिदियसयाणि भवंति ॥३१-१२॥ तेत्तीमइमं सयं समत्तं ॥३३॥ छाया-एवं कृष्णलेश्यामवसिदिकैकेन्द्रियशतमपि ॥३३॥१०॥ नीललेश्याऽभवसिद्धिकै केन्द्रियैरपि शतम् ॥३३॥११॥ कापोतलेश्याऽभवसिद्धिकशतम् ॥३३॥१२॥ एवं चत्वार्यपि अभवसिद्धिकशतानि नवनवा देशकानि भवन्ति । एवम् एतानि द्वादश एकेन्द्रियशतानि भवन्ति ॥३३॥१०-११-२॥ ॥ त्रयस्त्रिंशत्तमं शतं समाप्तम् ॥ ३३॥ टीका-'एवं कण्हलेस्स अभवसिद्धियसयं' एवम्-औधिकाऽभवसिदिकशतमिव कृष्णलेश्याऽभवसिद्धिकै केन्द्रियशतमपि ज्ञातव्यम् ॥३३॥३०॥ दशममेकेन्द्रियशतं समाप्तम् ॥१०॥ 'नीललेस्स अभवसिद्धिय एगिदिएहिं वि सयं' एवं कृष्णलेश्याभवसिद्धिकैकेन्द्रियशतमिव नीललेश्याभवसिद्धिकैकेन्द्रियैरपि शतं ज्ञातव्यम् ॥३३॥११॥ ___ -॥१० वां १२ वां एकेन्द्रिय शतक -॥ 'एवं कण्ह लेस्स अभवसिद्धिय एगिदियसयपि -३३-१० औधिक अभवसिद्धिक शतक के जैसा ही कृष्णलेश्य अभवसिद्धिक एकेन्द्रिय शतक भी है, ऐसा जानना चाहिये, 'नीललेस्स अभवसिद्धिय एगिदिएहिं वि सय' कृष्णलेश्य अभवसिद्धिक एकेन्द्रिय शतक के जैसा ही नीललेश्य अभवसिद्धिक एकेन्द्रिय शतक है । ३३-११॥ અગિયારમા એકેન્દ્રિય શતકને પ્રારંભ– 'एव कण्हलेस्स अभवसिद्धिय सयं पि' त्या ટીકાઈ–ૌધિક અભવસિદ્ધિક શતકમાં કહ્યા પ્રમાણે જ કૃષ્ણલેશ્યાવાળા અભાવસિદ્ધિક એકેન્દ્રિયનું શતક પણ એજ પ્રમાણે છે. તેમ સમજવું, 'नीललेस्स अभवसिद्धियगिदिएहि वि अय” वेश्य सिद्धि એકેન્દ્રિય શતકના કથન પ્રમાણે જ નીલલેશ્યાવાળા અભાવસિદ્ધિક એકેન્દ્રિયનું શતક સમજવું. સૂ૦૧૩ અગિયારમું એકેન્દ્રિય શતક સમાપ્ત શ્રી ભગવતી સૂત્ર : ૧૭
SR No.006331
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages803
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy