________________
२२८
भगवतीस्त्रे ॥ अथ द्वात्रिंशत्तमं शतकम् ॥
(१.२८ उद्देशकाः) एकत्रिंशमे शतके नारकादि जीवानामुत्पादादिः कथितः, द्वात्रिंशत्तमे तु शतके नारकादि जीवानामेव उद्वर्तना कथ्यते इत्येवं सम्बन्धेन आयातस्याऽष्टाविंशत्युद्देशक प्रमाणस्येदमादिमं सूत्रम्
_ 'खुड्डागकडजुम्मनेरइयाण भंते' इत्यादि । मूलम्-खुड्डागकडजुम्मनेरइया णं भंते ! अणंतरं उध्वहिता कहिं गच्छंति, कहिं उववज्जंति किं नेरइएसु उववज्जति तिरिक्खजोणिएसु उववज्जति उवणा जहा वकंतीए ।
तेणं भंते ! जीवा एगसमएणं केवइया उव्वदृति? गोयमा! चनारि वा, अटू वा, बारस वा, सोलस वा, संखेज्जा-असंखेज्जा वा उव्वदति । तेणं भंते ! जीवा कहं उच्वटुंति, गोयमा ! से जहानामए पवए एवं तहेव ।
एवं सो घेव गमओ जाव आयप्पयोगेणं उज्वट्ठति नो परप्पयोगेणं उव्वदंति। रयणप्पभापुढवि खुड्डागकडजुम्म० एवं रयणप्पभाए वि एवं जाव अहे सत्तमाए । एवं खुड्डागतेओग खुड्डागदावरजुम्म खुड्डागकलिओगा।
नवरं परिमाणं जाणियध्वं सेसं तं चेव । सेवं भंते ! सेवं भंते ! त्ति ॥
कण्हलेस्स कडजुम्म नेरइया एवं एएणं कमेणं जहेव उववायसए अट्ठावीसं उद्देसगा भणिया तहेव उव्वदृणा सए वि अट्ठावीसं उदेसगा भाणियव्वा निरवसेसा।
नवरं उव्वदति त्ति अभिलावो भाणियव्वो सेसं तं चेव । सेवं भंते ! सेवं भंते ! त्ति जाव विहरइ ॥उ-१-२८॥
बत्तीसइमं उवट्टणा सयं समत्तं ॥३२॥
શ્રી ભગવતી સૂત્ર : ૧૭