SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ m ममेयचन्द्रिका टीका श०३१ उ.३ १०१ नीललेश्शाश्रित नै. उत्पातादिकम् १८९ अथ तृतीयोदेशकः प्रारभ्यते कृष्णलेश्याश्रितं द्वितीयोदेशकं व्याख्याय क्रमप्राप्त नीललेश्याश्रयं तृतीयमुद्देशकमारभते, तदनेन सम्बन्धेनायातस्य तृतीयोद्देशकस्येदं सूत्रम्-'नीललेस्स खुड्डागकडजुम्म' इत्यादि । ___मूलम्-नीललेस्स खुड्डागकड जुम्मनेरइया णं भंते ! को उववज्जंति एवं जहेव कण्हलेस्सखुड्डागकडजुम्मा। नवरं उववाओ जो वालुयप्पभाए, सेसं तं चेव । वालुयप्पभा पुढवी नीललेस्स खुड्डागकडजुम्मनेरइया एवं चेव। एवं पंकप्पभाए वि । एवं धूमप्पभाए वि । एवं चउसु वि जुम्मेसु। नवरं परिमाण जाणियत्वं । परिमाणं जहा कण्हलेस्प्त उद्देमए, सेसं तहेव। सेवं भंते ! सेवं भंते ! त्ति ॥सू० १॥ ___एकत्तीसइमे सर तइओ उद्देसो समत्तो ॥३१-३॥ छाया--नीलले क्षुल्लककृतयुग्मनैरयिकाः खलु भदन्त ! कुत उत्पधन्ते ? एवं यथैव कृष्णलेश्यक्षुल्लककृतयुग्माः। नवरमुपपातो यो वालुका. प्रभायाम, शेषं तदेव । वालुकामभापृथिवीनीललेश्यक्षुल्लककृत्युग्मनैरयिका एवमेव । ए पसभायामगि, एवं धूपमायामपि एवं चतुर्षपि युग्मेषु, नवरं परिमाणं ज्ञातव्यम् , परिमाणं यथा कृष्णलेश्योद्देश के, शेष तदेव । तदेव भदन्त ! तदेव भदन्त ! इति ।मु०१॥ इति एकत्रिंशत्तमे शतके तृतीयोद्देशकः समानः ॥३१-३॥ टीका--तृतीयोदेशकातु नीललेश्याश्रयकः नीललेश्या च तृतीयचतुर्थपञ्च शतक ३१ उद्देशक ३-- काश्याश्रित द्वितीय उद्देशक की व्याख्या करके अब क्रम प्राप्त नीललेश्याश्रित तृतीय उद्देशक प्रारम्भ किया जाता है, इसका यह प्रथम सूत्र हैं 'नील लेस खुड्डाग कडजुम्म' इत्यादि टीकार्थ--यह तृतीय उद्देशक नीललेश्याश्रयवाला है । नीललेश्या એકત્રીસમા શતકના ત્રીજા ઉદેશાને પ્રારંભ કલેશ્યાવાળા બીજા ઉદ્દેશાનું કથન કરીને હવે ક્રમથી આવેલ આ નીલवेश्या युत श्रीशान प्रारम २i भाव छ. 'नीलखडडाग कडजुम्म' त्यादि ટીકાઈ–આ ત્રીજે ઉદેશે નલલેશ્યા યુક્ત છે. નીલલેશ્યા ત્રીજી ચોથી શ્રી ભગવતી સૂત્ર : ૧૭
SR No.006331
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages803
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy