SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ - प्रमेयचन्द्रिका टीका श०३० उ.१ सू०३ नै० आयुष्ककर्मबन्धनिरूपणम् ११७ जाव अणागारोवउत्ता सब्वे जहा सलेस्सा तहे व भाणियमा' शेषाः यावदनाकारो पयुक्ताः अनाकारोपयुक्तपदपर्यन्ताः सर्वेऽपि यथा सलेश्या स्तथैव भणितव्याः, तथाचेमे सर्वेऽपि आयुर्बन्धविषये सलेश्यवदेव तथाहि ये क्रियाशदिनस्ते तु केवलं वैमानिकायुष्क बध्नन्ति, शेषाः समवसरणत्रयवन्तो जीवाश्चतुर्विधः मपि आयुष्क कुर्वन्ति, 'जहा पंचिंदियतिरिक्खनोणियाणं वत्तव्वया भणिया एवं मणुस्सा वि भाणियव्या' यथा पञ्चन्द्रियतिर्यग्योनिकानां वक्तव्यताऽनु पदमेव भणिता एवं मनुष्याणामपि बक्तव्यता भणितव्या, क्रियावादि प्रथमसमवसरणे केवलं देवायुष्कं प्रकुर्वन्ति, अक्रियावादीत्यादि समवसरणत्रये तु चतुर्विधमपि आयुष्प्रकुनन्तीति। पञ्चेन्द्रियतिर्यगपेक्षया यद्वैवलक्षण्यं तदर्शयनाइ-'णवरं' इत्यादि, ‘णवरं मणपज्जवनाणी नो सन्नोवउत्ता य जहा सम्मदिट्ठीतिरिक्खनोणिया तहेव माणिगारोवउत्ता सम्वे जहा सलेस्सा तहेव भाणियव्वा" बाकी के समस्त जीव अनाकारोपयुक्त पद तक के सलेश्य जीवों के जैसे चारों प्रकार की आयुका बन्ध करते हैं। 'जहा पंचिदिया तिरिक्ख जोणियाणं वत्तव्यया भणिया एवं मणुस्साणं वि भाणियवा' जिस प्रकार से पञ्चेन्द्रिय तियंग्योनिकों की यह वक्तव्यता कही गई है उसी प्रकार से मनुष्योंकी भी वक्तव्यता कहनी चाहिये, तथा च-क्रियावादी मनुष्य केवल वैमानिक देवायुका ही बन्ध करते हैं, तथा-अक्रियावादी, अज्ञा. निकवादी और वैनयिकवादी मनुष्य चारों प्रकार की आयुका बन्ध करते हैं। परंतु पञ्चेन्द्रिय तिर्यग्योनिकों की अपेक्षा जो इस मनुष्य सम्बन्धी प्रकरणमें विशेषता है-वह ऐसी है कि-'णवरं मणपज्जनाणी ___'सेसा जाव अणागारोव उत्ता सव्वे जहा सलेस्सा तहेव भाणियव्वा' બાકીના સઘળા જી અનાકારોપયોગ પદ સુધીના લેશ્યાવાળા જીવોના કથન પ્રમાણે ચારે પ્રકારના આયુષ્યને બંધ કરે છે, અહિયાં યાવાદથી સંજ્ઞોપયેગવાળાથી લઈને સાકારો પગ સુધીના જ ગ્રહણ કરાયા છે. __ 'जहा पंचिदियतिरिक्खजोणियाण वत्तव्वया भणिया एवं मणुस्सा वि भाणियव्वा' જે પ્રમાણે પંચેન્દ્રિય તિર્યંચનિકે સંબંધમાં આ કથન કરેલ છે. એજ પ્રમાણે મનુષ્યને સંબંધમાં પણ સમજવું એટલે કે ક્રિયાવાદી મનુષ્ય કેવળ દેવ આયુને જ બંધ કરે છે, તથા અકિયાવાદી, અજ્ઞાનવાદી અને વિનયિકવાદી, મનુષ્ય ચાર પ્રકારના આયુને બંધ કરે છે. પરંતુ પંચેન્દ્રિય તિર્યંચ નિકોની અપેક્ષાથી આ મનુષ્ય પ્રકરણમાં જે વિશેષપણું છે, તે એ शते थे 3-'णवर' मणपज्जवणाणी नोसन्नोवउत्ता य जहा सम्मदिट्ठी, तिरिक्स શ્રી ભગવતી સૂત્ર: ૧૭
SR No.006331
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages803
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy