________________
प्रमेयचन्द्रिका टीका २० ५ ० १ सू० ४ लवणसमुद्रवक्तव्यतानिरूपणम् ७७ उचारेयव्वं जाव समणाउसो' तच्चैव पूर्वोक्तं सर्वम् उच्चारयितव्यम् , यावत्'श्रमणायुष्मन् !' इत्यन्तम् इत्यर्थः, तथा च यावत्करणात-पूर्वपक्षोक्तं सर्व संग्राखम् । तदनन्तरमाह-'जहा' यथा 'ओसप्पिणोए ' अवसर्पिण्या 'आलावओ' आलापकः ' भणिओ' भणितः ' एवं ' तथा ' उस्सप्पिणीए वि ' उत्सर्पिण्या पि, ' भाणिययो' भणितव्यो वक्तव्यः तथा चोक्तावसर्पिणीविषयकालापकवत् उत्सर्पिणीविषयकालापकोऽपि स्वयमूह्यः ।। मू-३ ॥
मूलम्-" लवणे णं भंते ! समुद्दे सूरिया उदीचि-पाईण मुग्गच्छ० ? जच्चेव जंबुद्दीवस्स वत्तत्वया भणिया सच्चेव सव्वा अपरिसेसिया लवणसमुदस्स वि भाणियवा, नवरंअभिलावो इमो णेयम्बो-जयाणं भंते ! लवणे समुद्दे दाहिणड्ढे दिवसे भवइ, तं चेव जाव-तया णं लवणसमुद्दे पुरस्थिमपच्चत्थिमेणं राई भवइ, एएणं अभिलावेणं नेयव्वं । जया णं भंते ! लवणसमुदे दाहिणड्डे पढमा ओसप्पिणी पडिवजइ, तया णं उत्तरड्डे पढमा ओसप्पिणी पडिवज्जइ, जया णं उत्तरड्डे ऐसा ही है दक्षिणार्ध और उत्तरार्ध के सिवाय अन्यत्र क्षेत्रों में काल का परिवर्तन नहीं होता है । (तं चेव उच्चारेयव्वं जाव समगाउसो! जहा ओसप्पिणी आलावओ भणिओ, एवं उस्सप्पिणीए वि भाणियब्यो) जैसा कि तुम कह रहे हो-यहाँ यावत्पद से पूर्व पक्ष में कहा गया विषय सब गृहीत हुआ है । (जहा ओसप्पिणीए आलावओ) जैसा आलापक अवसर्पिणी के विषय में पूर्वोक्तरूप से का हा गया है ( एवं) इसी तरह का आलापक (उस्सप्पिणीए वि) उत्स. पिणी के विषय में भी (भाणियल्वो) कहना चाहिये। सू-३ ॥ सिवाय अन्यत्र क्षेत्रोमा गर्नु परिपतन थतुं नथी. (तं चेव उच्चारेयव्व जव समणाउसो ! जहा ओसप्पिणीए आलावओ भणि ओ, एवं उत्सप्पिणीए वि भाणियव्वो) प्रश्न सूत्रमा मावेतुं समस्त थन सही उत्तर सूत्र प डत જોઈએ. અહીં “ના પદથી પ્રશ્નસૂત્રમાં આપેલું સમસ્ત કથન અહીં ઉત્તર સૂત્રમાં ५ पु स मडि 'जाव' ५४थी प्रश्नसूत्रमा ४ 'श्रम अयभन! પર્યન્તનું સમસ્ત કથન ગ્રહણ કરાયું છે. અવસર્પિણીના વિષયમાં જે આલાપક ઉપર કહ્યો છે, એજ આલાપક ઉત્સર્પિણીના વિષયમાં પણ કહે વાસ,
श्री.भगवती सूत्र:४