________________
प्रमेयचन्द्रिका टी०० ५ ३०१० र चन्द्रवर्णनम् नेयम्यो एसो वि' यथा प्रथमः उद्देशकः प्रतिपादितः, तथा एषोऽपि दशमोद्देशक: ज्ञातव्यः वक्तव्यः, 'गवरं-चंदिमा भाणियप्वा' नवरं चन्द्रमसौ भणितव्यौः, विशेषः पुनरेतावानेव यद् दशमोद्देशकः चन्द्राभिलापेन पञ्चमशतकस्य प्रथमोद्देशकगत सूर्यवर्णनवच्चन्द्रवर्णनपरतया विज्ञेयः ।
तथा च चन्द्रविषयकाभिलापकाकारश्चेत्थम्-' तस्मिन् काले, तस्मिन् समये चम्पानाम नगरी आसीत् , वर्णकः स्वामी समवसृतः यावत्-पर्षत् पतिगता, तस्मिन् नाम की नगरी थी (जहा पढमिल्लो उद्देसओ तहा नेयन्वो एसो वि) जिस प्रकार से प्रथम उद्देशक प्रतिपादित हुआ है उसी तरह से यह दशयाँ उद्देशक भी जानना चाहिये (णवरं चंदिमा भाणियव्वा) यहां यही केवल विशेष है कि पांचवें शतक में जिस तरह से प्रथम उद्देशक कहा गया है उसी तरह से यह उद्देशक चन्द्रमा के अभिलाप से कहलेना चाहिये
तथा च-चन्द्रविषयक अभिलाप का आधार इस प्रकार से है (तस्मिन् काले तस्मिन् समये चंपा नाम नगरी आसीत्, वर्णकः तस्यां चंगाया नगर्या पूर्णभद्रं नाम उद्यानं आसीत् वर्णकः इत्यादि-उस काल છે, એ જ પ્રમાણે આ ઉદ્દેશક પણ સમજો. પણ વિશેષતા જ છે કે, એટલી मा देशमा ‘सूर्यनी' या 'यन्द्रमा' न .
ટીકર્થ-નવમાં ઉદ્દેશકને છેલ્લા સૂત્રમાં દેવેનું કથન કરવામાં આવ્યું છે. ચન્દ્રમાં પણ તિષિક દેવ ગણાય છે. તેથી સૂત્રકારે આ સૂત્રમાં ચન્દ્રમાનું નિરૂપણ નીચેના પ્રશ્નોત્તરો દ્વારા કર્યું છે–
" तेणं कालेणं तेणं समएणं " ते ४४णे. ५२ ते सभये “ चपा नाम नयरी होत्था" । नामै नगरी ती “जहा पढमिल्लो उद्देसओ तहा नेयव्यो एसो वि"२ रीते पडसा देशन प्रतिपाहन वाम माथु छ, मेर प्रमाणे या इसमां ६ शतुं ५५ प्रतिपान २ “ णवर चदिमा भाणियव्वा " मड ३४त मे.टनी विशेषता छ पांया शतना पहला ઉદ્દેશકમાં જે આલાપ આપ્યા છે, તે આલાપથ્યમાં “સૂર્યને બદલે “ચન્દ્રમા શબ્દ વાપરીને પ્રશ્નોત્તરનું કથન થવું જોઈએ.
यन्द्र विषय मावापानी २यन। २नी थरी-( तस्मिन् काळे तस्मिन् समये चंपा नाम नगरी आसोत, वर्णकः तस्यां पायां नगर्या पूर्णभद्र माम उद्यानं आसीत् वर्णकः ) इत्याहि. जे मन त समये या नामे
म ९३
શ્રી ભગવતી સૂત્ર : ૪