________________
प्रमेयचन्द्रिका टीका श०५ उ०१ सू० २ रात्रिदिवसस्वरूपनिरूपणम् ४९ द्वादशमुहूर्तो दिवसो भवति, ' तयाणं ' तदा खलु — उत्तरडे वि' उत्तरार्धेऽपि उत्तरदिग्भागेऽपि जघन्यतो द्वादशमुहूतौ दिवसो भवति जम्बूद्वीपे सूर्यद्वयसद्भावात् अथ च ' जयाणं ' यदा खलु 'उत्तरड़े' उत्तरार्धे जघन्यतो द्वोदशमुहूतों दिवसो. भवति ' तयाणं ' तदा खलु जंबुद्दोवे दीवे ' जम्बूद्वीपे द्वीपे 'मंदरस्स' मन्द. रस्य 'पव्वयस्स' पर्वतस्य 'पुरथिम-पञ्चस्थिमेणं' पौरस्त्य-पश्चिमे खलु 'उकोसिया' उत्कृष्टिका उत्कृष्टतः ‘अट्ठारसमुहुत्ता' अष्टादशमुहूर्ता ' राईभवइ ' रात्रिभवति किम् ? भगवानाह-'हंता, गोयमा ! ' हे गौतम ! हन्त, सत्यम् ' एवं चेव उच्चारेयव्वं ' एवञ्चैव त्वदुक्तरीत्यैव उच्चारयितव्यम् 'जाव-राईभवइ' यावत्-रात्रिभवति इति, तथा च यावत्करणात् 'यदा खलु जम्बूद्वीपे जिस समय जंबूद्वीप में दक्षिणार्ध में-दक्षिणदिग्भाग में जघन्यदिवस पारह मुहूर्त का होता है-तष उत्तरार्ध में भी-उत्तरदिग्भाग में भी जघन्यदिवस बारह मुहूर्त का होता है। क्यों कि जंबूद्वीप में दो सूर्य हैं।
और (जया णं ) जय ( उत्तरड़े तयाणं जंबूद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपच्चस्थिमे णं उक्कोसिया अट्ठारसमुहुत्ता राई भवइ ) उत्तरार्ध में यारह मुहूर्त का दिवस होता है-तष जंबूद्वीप में मन्दर पर्वत की पूर्व पश्चिम दिशा की ओर सब से अधिक प्रमाणवाली अठारह मुहूर्त की रात्रि होती है क्या? इस प्रश्न का उत्तर देते हुए भगवान गौतम से कहते हैं कि-(हंता गोयमा! एवं चेव उच्चारेयव्वं ) हां गौतम ! इसी तरह से कहना चाहिये (जाव राई भवइ) यावत् रात्रि होती है। यहां દક્ષિણમાં (દક્ષિણ દિગ્બાગમાં ) ટૂંકામાં ટૂંક ૧૨ બાર મુદ્દતને દિવસ થાય છે, ત્યારે ઉત્તરાર્ધમાં પણ ટૂંકામાં ટૂંક (ઉત્તર દિમાગમાં પણ ) ૧૨ મુહૂર્તને દિવસ થાય છે, કારણ કે જંબુદ્વીપમાં બે સૂર્ય છે. આ રીતે જ્યારે જબૂદ્વીપના ઉત્તર અને દક્ષિણ દિભાગમાં બાર મુદ્દતનાં ટૂંકામાં ટ્રકે દિવસ थाय छे, त्यारे " तया ण ज बूहीवे दीवे मंदरस्स पव्वयस्स पुरथिमपञ्चास्थमेणं उक्कोसिया अट्ठारसमुहुत्ता राई भवइ ? " शु द्वीपना म२ ५'तनी पूर्व પશ્ચિમના દિભાગમાં લાંબામાં લાંબી ૧૮ અઢાર મુહર્તની રાત્રિ થાય છે ?
महावीर प्रभुतेनी मा प्रमाणे उत्त२ मा छ-"हता, गोयमा! एवं व उच्चारेयव्व" , गौतम ! मेरा प्रमाणे ४ नये. "जाव राई भवई" ૧૮ અઢાર મુહૂર્તની રાત્રિ થાય છે, ત્યાં સુધીનું સમસ્ત કથન અહીં ગ્રહણ ४२. म ( जाव ) ( य.क्त) ५४थी " यदा खलु जबूद्वीपे द्वीपे दक्षिणार्धे " ઈત્યાદિ પૂર્વોક્ત સમસ્ત પાઠ ગ્રહણ કરે જોઈએ.
भ७
શ્રી ભગવતી સૂત્ર : ૪