SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् इत्यारभ्य सेनापतिपुत्रा इति पर्यन्ताः सभ्या भवन्ति । अत्रापि प्रथमसूत्रोक्तरीत्या सर्वमनुसन्धेयम् । 'तेसिं च णं एगइए' तेषां च मध्ये एकः कश्चित् 'सड़ी भवई' श्रद्धावान् भवति । 'कामं तं समणा य माहणा य पहारिंसु गमणाए' कामं तं श्रद्धावन्तं स्वमतानुयायिनं कर्तुं श्रमणाश्व ब्राह्मगाश्च गमनाय संभधार्युः श्रद्धालोः समीप गन्तुं निश्चयं कुर्वन्ति श्रमणा ब्राह्मणा श्च 'जाव' यावत् , यावत्पदेन 'तत्थ' इत्यारभ्य 'भयंतारो' इति पर्यन्तं प्रथममूत्रोक्तपाठः संग्राह्यः । ते तत्र गत्वा श्रम पादयस्तं श्रद्धालु कथयन्ति । 'जहा मए एस धम्मे सुपक्वाए सुपन्नत्ते भवई' यथा मया एषः-वक्ष्यमाणो धर्मः स्वारुपातः सुज्ञप्तो भाति। तथाहि-'इह खलु धम्मा पुरिसाइया' इहलोके 'धम्मा' धर्मा ये सन्ति ते सर्वेऽपि 'पुरिसाइया' पुरुषादिकाः, पुरुषः-परमात्मा, आदि:-कारणं येषां ते पुरुषादिकाः जडचेतनादिकाः। यावन्तो जडचेतनादयः पदार्थाः समुपलभ्यन्ते तेषां सर्वेषां कारणमीश्वर एव । अत्र पुरुषशब्देन इश्वरो ज्ञातव्यः । 'पुरिसोत्तरिया' पुरुषोत्तराः पुरुषः-ईश्वर एवं उतरं-मधानं येषां ते तथा, अथवा यथा सर्वेषामादिः परमेश्वरस्तथा तेषामुत्तरोऽपि-संहारकारकोऽपि परमेश्वर एव 'पुरिसप्पणीया' पुरुषप्रणीताः-ईश्वरहैं। यहां भी पूर्वोक्त वर्णन सारा जान लेना चाहिए । कोई कोई श्रमण या ब्राह्मण उन राजा आदि के पास, उन्हें अपने धर्म का अनु. यायी बनाने के लिए जा पहुंचते हैं । वहाँ जाकर वे उनसे कहते हैंहमारा यह धर्म सु-आख्यात है और सुप्रज्ञप्त है सरलता से समझा जा सकता है । हे राजन् ! हम आपको सत्य धर्म सुनाते हैं। इसे सत्य समझो। वह धर्म इस प्रकार है। इस जगत् में जो भी जड चेनन आदि पदार्थ हैं, वे सब पुरुषादिक हैं अर्थात् उनका आदि कारण ईश्वर है, वे सब पुरुषोत्तरिक है अर्थात् ईश्वर ही उनका संहार कर्ता है । ईश्वर के द्वारा ही रचित है। ईश्वर વર્ણન સમજી લેવું જોઈએ. કેઈ કઈ શ્રમણ અથવા માહન તે રાજા વિગેરેની પાસે તેને પિતાના ધર્મને અનુયાયી બનાવવા માટે તેની સમીપે જઈ પહોચે છે. ત્યાં જઈને તેઓ તેને કહે છે કે અમારો આ ધર્મ સુ-આખ્યાત છે. અને સુપ્રજ્ઞપ્ત છે. સરલતાથી સમજી શકાય તેવો છે. હે રાજા અમે આપને સત્ય ધમ સમજાવીએ છીએ આને સત્ય સમજે તે ધર્મ આ પ્રમાણે છે. આ જગતમાં જડ ચેતન વિગેરે જે કઈ પદાર્થ છે, તે બધા પુરૂષ વિગેરે છે, અર્થાત તેનું આદિકારણ ઈશ્વર છે. તેઓ સઘળા પુરૂષોત્તરિક છે. અર્થાત ઈશ્વર જ તેઓને સંહાર કરે છે. ઈશ્વર દ્વારાજ તેની રચના કરાઈ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy