SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ.१ पुण्डरोकनामाध्ययनम् क्रीणन्-क्रयविक्रमादिकं कुर्वन् किणावेमाणे' क्रापयन्-क्रयणक्रिया प्रति प्रेरको भवन् 'हण' नन्-माणातिपातं कुर्वन् घायमाणे' घातयनअपरेण प्राणातिपातं कारयन् उपलक्षणाद् अनुमोदयंश्च तथा'पयं पयावेमाणे पचन पाचयन् 'अवि अंतसो पुरिसमवि किणित्ता' अप्यन्तशः पुरुषमपि क्रीवा तं च पुरुषं क्रीतम् 'घायइत्ता' घातयित्वा 'णस्थि त्थ दोसो' नास्त्पत्र तद् घाते दोष:-प्राणातिपातादि जनितं पापं न भवति । किं पुनरेकेन्द्रियवनस्पतिघाते, इत्यपि शब्दार्थः, 'एत्थं पि जाणाहि' अवापि जानीहि, हननादौ नास्ति दोषलेशोऽपीत्यवधारय। 'ते णो एवं विपडिवेदयंति' ते नो एवं विपतिवेदयन्ति, ते एतादृशं सिद्धान्तं मन्यमाना वादिनः पञ्चमहाभूतमेव तत्त्वमित्याश्रिता वक्ष्यमाणं न जानन्ति, तदेवाह-'तं जहा' तद्यथा-'किरियाइ वा क्रियेति वा 'जाव अनिरएइ वा अनिरय इति वा, क्रियात आरभ्याऽनिरयपर्यन्त पदार्थ. ममन्यमानास्ते 'एवं ते विरूवरूवेहि' एवं ते विरूणरूपैः-अनेकपकारकैः, 'कम्म. समारंभेहि कर्मसमारम्भैः-सावधकर्माऽनुष्ठानः 'भोयणाए' भोगाय 'विरूरूकोई कारण नहीं है। अतएव पांच महाभूतों से ही सब की उत्पत्ति आदि होती है। उनके भिन्न कोई जीव नहीं है। ऐसी स्थिति में यदि कोई पुरुष स्वयं क्रय विक्रय आदि करता है, क्रय विक्रय करवाता है, प्राणघात करता है, प्राणघात करवाता है, स्वयं पकाता या दूसरे से पकवाता है. यहां तक कि पुरुष को भी खरोद कर घात करता है, तो ऐसा करने में भी दोष नहीं है अर्थात् हिंसा जनित पाप नहीं होता। ऐसा समझो। पंन भूतवादी कहते हैं कि न कोई किया है यावत् न नरक है, न अनरक-स्वर्ग (नरक से भिन्न कोई गति आदि) है । वे विविध प्रकार के નથી તેથી જ પાંચભૂતેથી જ સઘળાની ઉત્પત્તિ વિગેરે થાય છે તેનાથી જુદા કેઈ જીવ છે જ નહીં. આવી સ્થિતિમાં જે કંઈ પુરૂષ સ્વયં કય વિકય વિગેરે કરે છે, કય. વિક્રય કરાવે છે, પ્રાણઘાત કરે કરાવે છે. સ્વયં રાંધે અગર બીજા પાસે રંધાવે છે, એટલે સુધી કે પુરૂષને પણ ખરીદીને તેને ઘાત કરે છે. તે તેમ કરવામાં પણ દોષ નથી. અર્થાત્ હિંસાથી થનારું પાપ લાગતું નથી તેમ સમજવું. પંચ મહાભૂતવાદી કહે છે કે કઈ ક્રિયા છે જ નહીં યાવત્ નરક પણ નથી અનરક પણ નથી અર્થાત્ નરથી ભિન્ન કેઈ ગતિ વિગેરે પણ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy