SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतागसूत्रे स्वाख्यातम्-सम्यक् श्रीमद्भिः प्रतिपादितम् इति ते कथयन्तः। 'समणेहवामाहणेइ वा' हे श्रमणाः इति वा हे बाह्मणाः इति वा, भोः श्रमणाः ! भो बाह्मणाः ! इति ब्रुअन्तस्ते 'कामं खलु आउसो ! तुमं पूययामि' कामं खलु हे आयुष्मन् ! त्वां पूजयामि तं जहा' तद्यथा-'असणेण वा पाणेण वा खाइमेण वा साइमेण वा' अशनेन वा पानेन वा खाद्येन वा-स्वायेन वा 'वत्थेण वा वस्त्रेण वा 'पडिग्गहेण वा प्रतिग्रहेण वा 'कंबलेण वा कम्बलेन वा 'पायपुंछणेण वा' पादमोञ्छनेन वा 'तत्थेगे पूयणाए' तत्रैके पूजनायै 'समाउटिंसु' समुत्थितवन्तः 'तत्थेगे पूयणाए निकाइंसु' तौके पूजनायै राजादीन् निकाचितवन्तः-स्वसिद्धान्ते रहींकृतवन्तः, एवं प्रतियोधिताश्च केचन राजानस्तदीय धर्ममासाथ पूजनीयोऽयमिति मत्वा विविधोपहार स्तमेव पूजयन्ति । 'पुन्यमेव तेसिं णायं भवई' पूर्वमेव तेषां ज्ञातं भवति, पूर्वं तु इत्यं प्रतिज्ञां कुर्वन्ति यत् श्रमणा भविष्याम इत्यादि. रूपाम् । 'समणा भविस्तामो' श्रमणा भविष्यामः 'अणगारा' अनगाराः सर्वत्र 'भविष्यामः' इति योजनीयम् । 'अकिंचणा' अकिञ्चनाः 'अपुत्ता' अपुत्राः रूयादिपरिग्रहशून्यतया पुत्ररहिताः 'अप' अपशवः-चतुष्पदरहिताः 'परदत्तभोइणो' हे बामण! आपने यह बहुत अच्छा कथन किया है, वास्तव में आपका धर्म ही बहुत अच्छा है। हम आपको अशन, पान, खादिम और स्वादिम आहार से तथा वस्त्र से, पात्र से, कंबल से और पादपोंछन से आदर करते हैं-आपका सत्कार करते हैं । इस प्रकार कह कर वे राजा आदि उनका आदर करने को उद्यत हो जाते हैं। उन्हें धर्मश्रवण के बदले नाना प्रकार के उपहार प्रदान करते हैं और वे नास्तिकवादके उपदेशक उन राजा आदि को अपने मत में मजबूत करते हैं। पहले तो वे ऐसी प्रतिज्ञा करते हैं कि हम श्रमण होंगे अनगार होंगे, अकिंचन होंगे, पुत्र आदि समस्त परिवार के त्यागी बनेगे, चतुष्पद બ્રાહણ ! આપે આ કથન ઘણું જ ઉત્તમ કહ્યું છે, વાસ્તવિક રીતે આપને ધર્મ જ ઘણે જ સારો છે. અમે આપને અશન, પાન, ખાદિમ, અને સ્વાદિમ, આહારથી અને વસ્ત્રથી, પાત્રથી કાંબળથી, અને પાદાંછનથી આદર કરીએ છીએ, આપને સત્કાર કરીએ છીએ. આ પ્રમાણે કહીને તે રાજા વિગેરે તેઓને આદર કરવા માટે ઉદ્યમશીલ બને છે, ધર્મ શ્રવણ કર્યા બાદ તેઓને અનેક પ્રકારની ઉપહાર-ભેટ આપે છે, અને તેઓ નાસ્તિક વાદના ઉપદેશકે તે રાજા વિગેરેને પિતાના મતમાં દઢ–મજબૂત બનાવે છે. પહેલાં તે તેઓ એવી પ્રતિજ્ઞા કરે છે કે–અમેં શ્રમણ બનીશું. અનગાર થઈશું. નિર્ધન થઈશું. પુત્ર વિગેરે સઘળા પરીવારને ત્યાગ કરીશું. શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy