SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ -- समयार्थबोधिनी टीका द्वि.श्रु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७६५ छाया-तत्र आराद् ये त्रसाः प्राणाः, येषु श्ररणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्तः ते तत आयुर्विपजहति, विप्रहाय तत्र आराच्चैव यावस्थावराः प्राणा येषु श्रमणोपासकस्यार्थाय दण्डोऽनिक्षिप्तः, अनर्थाय दण्डोनिक्षिसस्तेषु प्रत्यायान्ति । तेषु श्रमणोपासकस्यार्थाय दण्डोऽनिक्षिप्तोऽनर्थाय दण्डो निक्षिप्तः। ते माणाः अप्युच्यन्ते ते त्रसा अप्युच्यन्ते ते चिरस्थितिकाः, यावदयमपि भेदः स नो नैयायिको भवति । तत्र ये आरात् त्रसाः प्राणाः येषु श्रमणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्तः तत आयुर्विषजहति, विपहाय तत्र परेण ये ते त्रसाः स्थावराश्च प्राणाः येषु श्रमणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्तस्तेषु प्रत्यायान्ति, तेषु श्रमणोपासकस्य सुपत्याख्यानं भवति । ते माणा अपि यावदयमपि भेदः स नो नैयायिको भवति । तत्र आराद् ये स्थावराः प्राणाः येषु श्रमणोपासकस्य अर्थाय दण्डोऽनिक्षिप्तः अनर्थाय दण्डो निक्षिप्तः, ते तदायुविप्रजहति, विपहाय तत्र भाराच्चैव ये प्रसाः प्राणाः येषु श्रमणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्त स्तेषु प्रत्यायान्ति तेषु श्रमणोपासकस्य सुपत्याख्यानं भवति । ते प्राणा अपि यावदयमपि भेदः स नो नैयायिको भवति । तब ये ते आराद ये स्थावराः प्राणाः येषु श्रमणोपासकस्य अर्थाय दण्डोऽनिक्षिप्तोऽनय निक्षिप्तः ते तदायुर्विमनहति विपहाय ते तत्र आराच्चैव ये स्थावराः प्राणाः येषु श्रमणोपासकस्य अर्थाय दण्डोऽनिक्षिप्तः अनर्थाय दण्डो निक्षिप्तः तेषु प्रत्यायान्ति । तेषु श्रमणोपासकस्य अर्थाय दण्डोऽनिक्षिप्तः अनर्थाय निक्षिप्तःाते पाणा अप्युच्यन्ते ते यावदयमपि भेदः स नो नैयायिको भवति । तत्र ये ते आरात स्थावराः प्राणा येषु श्रमणोपासकस्य अर्थाय दण्डोऽनिक्षिप्तः अनर्थाय निक्षिप्तः तत आयुः विपजहति, विवहाय तत्र परेण ये त्रसस्थावराः प्राणा येषु श्रमणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्तस्तेषु प्रत्यायान्ति तेषु श्रमगोपासकस्य सुप्रत्याख्यानं भवति । ते प्राणा अपि यावद् अयमपि भेदः स नो नैयायिको भवति । तत्र ये ते परेण अप्सस्थावराः प्राणाः येषु श्रमणोपासकस्य आदानशः आमरणान्ताय दण्डो निक्षिप्त स्ते तत आयुर्विप्रजहति विप्रहाय तत्र आराद् ये त्रसा प्राणाः येषु श्रमणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्तः तेषु प्रत्या. यान्ति तेषु श्रमणोपासकस्य सुप्रत्याख्यानं भवति । ते पाणा अपि यावद् अयमपि भेदः स नो नैयायिको भवति । तत्र ये ते परेण सस्थावराः पाणा येषु श्रमणोपासकस्य आदानश आमणान्ताय दण्डो निक्षिप्त स्ते तत आयुः विपजाति, विप्रहाय तत्र आराद् ये स्थावराः माणा येषु श्रमणोपासकस्य अर्थाय दण्डोऽनिक्षिप्तः अनर्थाय निक्षिप्तः तेषु प्रत्यायान्ति, येषु श्रमणोपासकस्य अर्थाय दण्डोऽनि શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy