SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताजस्त्रे मृषा च तेषां वचनानि, इत्थंभूना विविधाः पाणिन:-'जाव कालमासे कालं किच्चा' याव-कालमासे कालं-कृत्वा-आयुषोऽवसाने मरणमुपलभ्य, 'अन्नयर।ई' आसुरियाई अन्यतरेषु आसुरिकेषु 'किनिसियाई जाव' किल्विषयोनौ 'उवव. तारो भवंति उत्पत्तारो भवन्ति-असुरसंज्ञकाः पापदेवाः 'तओ विषमुच्चमाणा' ततो विप्रमुच्यमानाः ‘भुज्नो एलमुगताए तमोरूवत्ताए पञ्चायति' भूयः-एलम्कसाय तमोरूपत्वाय प्रत्यायान्ति-परत्राऽमुरत्वमुपभुज्य निपात्यमानाः हीनयोनौ समुत्पद्यन्ते, 'ते पाणा वि वुच्चंति जाव णो णेयाउए भवइ' ते पाणा अप्युच्यन्ते असा अपि कथ्यन्ते, : श्रावकस्य प्रत्याख्यानं निर्विषयमितिकथनं न नैयायिक नाऽसङ्गतं प्रत्याख्यानं भवतीति । 'भगवं च णं उदाहु' भगवांश्च खलु उदाह-'संते. गइयापाणादीहाउया' सन्त्येकतये प्राणाः दीर्घायुषः 'जेहिं समणोवासगस्त' येषु श्रमणोपासकस्य 'आयाणसो' आदानशः व्रतग्रहणादारभ्य 'आमरणंताए' जाव दंडेणिक्खत्ते भवई' आमरणान्ताय दण्डो निक्षिप्तो भवति, 'ते पुवामेव कालं करेंति' ते पूर्वमेव कालं कुर्वन्ति 'करित्ता' कृत्वा च कालम् 'परलोइयत्ताए पञ्चायति' पारलौकिकत्वाय प्रत्यायान्ति, 'ते पाणावि वुच्चंति ते तपा वि वुच्चंति' ते माणा अपि उच्यन्ते असा अप्युच्यन्ते 'ते महाकाया ते चिरहित्या' ते महाकाया रते चिरस्थितिका भवन्ति, 'ते दीहाउया ते बहुयरगा पाणा' ते दीर्घायुष स्ते जैसे मैं तो मारने योग्य नहीं हूं किन्तु दूसरे जीव मारने योग्य है। इस प्रकार के जीव आयु के अन्त में मृत्यु को प्राप्त होकर किसी असुरनिकाय में किल्विषक देव के रूप में उत्पन्न होते हैं । पुनः वहां से चवकर बकरे के समान गूगे एवं तामसी होते हैं अर्थात् असुरनिकाय की आयु भोगने के पश्चात् हीन योनि में उत्पन्न होते हैं। वे प्राणी भी कहलाते हैं, उस भी कहलाते हैं । अतएव त्रस जीव को न मारने का श्रावक का प्रत्याख्यान निविषय नहीं है, । भगवान् श्रीगौतम स्वामी ने पुनः कहा-इस लोक में कोई-कोई प्राणी दीर्घायु होते हैं, जिनके विषय में श्रमणोपासक व्रत ग्रहण से लेकर કરીને કેઈ અસુર નિકાયમાં કિબિષિક દેવપણાથી ઉત્પન્ન થાય છે. ફરીથી ત્યાંથી આવીને બકરાની જેમ ગુંગા અને તામસી થાય છે. અર્થાત્ અસુરનિકાયનું આયુષ્ય ભોગવ્યા પછી અધમનિમાં ઉત્પન્ન થાય છે. તેઓ પ્રાણી પણ કહેવાય છે, ત્રસ પણ કહેવાય છે. તેથી જ ત્રસ જીવને ન મારવાનું શ્રાવકનું પ્રત્યાખ્યાન નિર્વિષય નથી. ભગવાન શ્રી ગૌતમ સ્વામીએ ફરીથી કહયું કે-આલેકમાં કઈ કઈ પ્રાણ લાંબા આયુષ્યવાળા હોય છે. જેના સંબંધમાં શ્રમણોપાસક વ્રત શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy