SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ ७४ सूत्रकृताङ्गसूत्र दंडे णिक्खित्ते सवपाणभूयजीवसत्तेहिं खेमंकरे, अहमंसि, तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते तओ आउयं विप्पजहंति, विप्पजहिता तत्थ आरेणं चेव जे तसा पाणा जेहि समणोवासगस्स आयाणसो जाव ते सु पच्चायति जेहि समणोवासगस्स सुपच्चखायं भवइते पाणा वि जाव अयं पि भेदे से णो णेयाउए भवइ ॥सू०१२॥७९॥ छाया-भगवांश्च खलु उदाह-सन्स्येकतये श्रमणोपासका भवन्ति, तैश्च. खल्वेवमुक्तपूर्व भवति-नो खलु वयं शक्नुमो मुण्डा भूत्वाऽगारादनगारित्वं पत्र. जितुम् । वयं खलु चतुर्दश्यष्टम्युद्दिष्टपूर्णिमासु प्रतिपूर्ण पौषधं सम्यग्अनुपालयन्तो विहरिष्यामः । स्थूलं प्राणातिपातं प्रत्याख्यास्यामः, एवं स्थूलं मृषावादं स्थूल मदत्तादानं स्थूलं मैथुनं स्थूलं परिग्रहं प्रत्याख्यास्यामः । इच्छापरिमाणं करिष्यामो द्विविधं त्रिविधेन मा खलु मदर्थ किश्चित्कुरुत वा कारयत वा तत्राऽपि प्रत्याख्या. स्यामः। ते खलु अभुक्त्वा अपीत्वा अस्नात्वा आसन्दी पीठिकातः पर्यारुह्य ते तथा कालगताः, किं वक्तव्यं स्यात् ? सम्यकालगता इति वक्तव्यं स्यात् । ते पाणाअप्युच्यन्ते ते त्रसा अपि उच्यन्ते ते महाकायास्ते चिरस्थितिकाः, ते बहुतरकाः प्राणाः येषु श्रमणोपासकस्य सुप्रत्याख्यानं भवति, ते अल्पतरकाः प्राणाः येषु श्रमणोपासकस्य अप्रत्याख्यातं भवति । इति स महतः यथा यूयं वदथ तथैव यावद् अयमपि भेदः स नो नैयायिको भवति । भगवांश्च खलु उदाह-सन्त्येके श्रमणोपासका भवन्ति, तैश्च-खलु एवमुक्तपूर्व भवति-न खलु वयं शक्नुमो मुण्डाः भूत्वा अगाराद् यावत्मवजितुम् । न खलु वयं शक्नुमश्चतुर्दश्पष्टम्युद्दिष्टपूर्णिमासु यावदनुपालयन्तो विहर्तुम् । वयं खलु अपश्चिममरणान्तिक संलेखना जोपणाजुष्टाः भक्तपानं प्रत्याख्याय यावत्काळमनवकाङ्क्षमाणाः विहरिष्यामः सर्व प्राणातिपातं प्रत्याख्यास्यामः यावत्सर्व परिग्रह पत्याख्यास्यामः त्रिविधं त्रिविधेन मा खलु किश्चिन्मदर्थं यावद् आसन्दीपीठिकातः प्रत्यारुह्य एते तथा कालगताः किं वक्तव्यं स्यात् ? सम्यक् कालगता इति वक्तव्यं स्यात्, ते प्राणा अप्युच्यन्ते यावदयमपि भेदः स नो नैयायिको भवति । भगवांश्च खलु उदाह-सन्त्येकतये मनुष्या भवन्ति तद्यथा महेच्छाः महारम्भाः महापरिग्रहाः अधार्मिकाः यावद् दुष्प्रत्यानन्दा याव. सर्वेभ्यः परिग्रहेभ्योऽपतिविरताः यावज्जीवम् येषु श्रमणोपासकस्य आदानशः आमरणान्तं दण्डो निक्षिप्तो भवति । ते ततः आयुः विमजहति ततो भूयः स्वकमादाय दुर्गतिगामिनो भवन्ति । ते माणा अप्युच्यन्ते ते असा अप्युच्यन्ते ते શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy