SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ७ गौतमस्य सदृष्टान्तो विशेपोपदेशः ७३७ निर्ग्रन्थाः खलु प्रष्टव्याः-निर्ग्रन्थानहं पृच्छामि, 'आउसंतो नियंठा' आयुष्मन्तो निर्ग्रन्थाः इह लोके 'परिब्वाइया वा' पारिवाजका वा 'परिव्वाइयाओ वा' परिवाजिका वा 'अन्नयरेहिंतो' अन्यतरेभ्यः 'तित्थायय जेहिंतो आगम्म धम्मं सवणवत्तिय उपसंक मेज्जा' तीर्थायतनेभ्य आगत्य धर्मे श्रवणप्रत्ययमुपसंक्रमेयुः । तीर्थायतनेभ्यः स्वतीर्थभ्यः साधुभ्यः साध्वीभ्यो वा किं धर्मश्रवणार्थमागन्तुं शक्यते ? 'हंता उवसंकमेज्जा' हन्त - उपसंक्रमेयुः - आगन्तुं शक्यते, 'किं तेसि तहपगारेण धम्मे आइक्खियन्चे' तथाप्रकाराणां तेषां किं धर्म आख्यातव्यःकथनीयः ? 'हंता आइक्खियन्वे' हन्त आख्यातव्यः - श्रावयितव्य इत्यर्थः 'तं चैव उवट्ठावित्तए जान कप्पंति' ते चैव मुपस्थापयितुं यावत्कल्प्यन्ते यावत्पदेन तैश्व खलु सर्वप्राणिषु यावत्सर्वसत्वेषु दण्डो निक्षिप्तः हन्त निक्षिप्तः इत्यन्तस्य ग्रहणम्, सम्यग् धर्म श्रावणानन्तरं यदि तेषां वैराग्यं भवेत् - तथा साधुर्भविष्या गौतम स्वामी दूसरा दृष्टान्त देकर उदक पेढालपुत्र को और निर्ग्रन्थों को समझाते हैं । भगवान् श्रीगौतमस्वामी ने कहा- मैं निर्ग्रन्थों से पूछता हूं कि हे आयुष्मन् निर्ग्रन्थों ! क्या कोई परिव्राजक या परिब्राजिका किसी दूसरे तीर्थ के स्थान में। (आश्रम या मठ आदि में) रहते हुए साधु के समीप धर्म श्रवण करने के लिए आसकते हैं ? निर्ग्रन्थ--हां आसकते हैं । गौतमस्वामी -- तथाप्रकार के उन व्यक्तियों को धर्म का उपदेश देना चाहिए ? निर्ग्रन्थ- हां, उन्हें धर्म सुनाना चाहिए । गौतम स्वामी -- धर्म श्रमण करने के पश्चात् पूर्वोक्त प्रकार से ગૌતમસ્વામી ખીજું દૃષ્ટાન્ત આપીને ઉદક પેઢાલપુત્રને અને તેના निर्ग्रन्थाने समन्यवे छे. ભગવાન શ્રી ગૌતમસ્વામીએ કહ્યું કે હુ' નિગ્રન્થાને પૂછું' છું' કે હે આયુષ્મન નિગ્રન્થા ! શુ' કોઈ પરિવ્રાજક અથવા પત્રિાજીકા કેાઈ ખીજા તીર્થંકરના સ્થાનમાં (આશ્રમ અથવા મઢ વિગેરેમાં) રહેવાવાળા સાધુની પાસે ધર્મ શ્રવણ કરવા માટે આવી શકે છે ? निर्ग्रन्थ- हा भावी शडे छे ? ગૌતમસ્વામી-તેવા પ્રકારની તે વ્યક્તિઓને ધમ ના ઉપદેશ આપવા જોઇએ? નિગ્રન્થ—હા તેઓને ધર્મનું શ્રવણ કરાવવું જોઈએ. ગૌતમસ્વામી-ધમનું શ્રવણ કર્યાં પછી પૂર્વોક્ત પ્રકારથી યાવત્ દીક્ષા શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy